जनस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: जीन्स

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *ȷ́ánHas, from Proto-Indo-Iranian *ȷ́ánHas, from Proto-Indo-European *ǵénh₁os (race). Cognate with Ancient Greek γένος (génos), Latin genus.

Pronunciation[edit]

Noun[edit]

जनस् (jánas) stemn

  1. race, class of beings
    • RV 2.2.4
      तमुक्षमाणं रजसि सव आ दमे चन्द्रमिव सुरुचं हवार आ दधुः |
      पर्श्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ||
      tamukṣamāṇaṃ rajasi sva ā dame candramiva surucaṃ hvāra ā dadhuḥ |
      pṛśnyāḥ pataraṃ citayantamakṣabhiḥ pātho na pāyuṃ janasī ubhe anu ||
      Him have they set in his own dwelling, in the vault, like the Moon waxing, fulgent, in the realm of air.
      Bird of the firmament, observant with his eyes, guard of the place as ’twere, looking to Gods and men.

Declension[edit]

Neuter as-stem declension of जनस् (jánas)
Singular Dual Plural
Nominative जनः
jánaḥ
जनसी
jánasī
जनांसि
jánāṃsi
Vocative जनः
jánaḥ
जनसी
jánasī
जनांसि
jánāṃsi
Accusative जनः
jánaḥ
जनसी
jánasī
जनांसि
jánāṃsi
Instrumental जनसा
jánasā
जनोभ्याम्
jánobhyām
जनोभिः
jánobhiḥ
Dative जनसे
jánase
जनोभ्याम्
jánobhyām
जनोभ्यः
jánobhyaḥ
Ablative जनसः
jánasaḥ
जनोभ्याम्
jánobhyām
जनोभ्यः
jánobhyaḥ
Genitive जनसः
jánasaḥ
जनसोः
jánasoḥ
जनसाम्
jánasām
Locative जनसि
jánasi
जनसोः
jánasoḥ
जनःसु
jánaḥsu