ज्योतिष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit ज्योतिष (jyotiṣa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /d͡ʒjoː.t̪ɪʂ/, [d͡ʒjoː.t̪ɪʃ]

Noun[edit]

ज्योतिष (jyotiṣf

  1. astrologer
  2. astrology

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From ज्योतिस् (jyotis, light).

Pronunciation[edit]

Noun[edit]

ज्योतिष (jyotiṣa) stemm

  1. an astronomer
  2. the sun
  3. a particular magical formula for exorcising the evil spirits supposed to possess weapons

Declension[edit]

Masculine a-stem declension of ज्योतिष (jyotiṣa)
Singular Dual Plural
Nominative ज्योतिषः
jyotiṣaḥ
ज्योतिषौ / ज्योतिषा¹
jyotiṣau / jyotiṣā¹
ज्योतिषाः / ज्योतिषासः¹
jyotiṣāḥ / jyotiṣāsaḥ¹
Vocative ज्योतिष
jyotiṣa
ज्योतिषौ / ज्योतिषा¹
jyotiṣau / jyotiṣā¹
ज्योतिषाः / ज्योतिषासः¹
jyotiṣāḥ / jyotiṣāsaḥ¹
Accusative ज्योतिषम्
jyotiṣam
ज्योतिषौ / ज्योतिषा¹
jyotiṣau / jyotiṣā¹
ज्योतिषान्
jyotiṣān
Instrumental ज्योतिषेण
jyotiṣeṇa
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषैः / ज्योतिषेभिः¹
jyotiṣaiḥ / jyotiṣebhiḥ¹
Dative ज्योतिषाय
jyotiṣāya
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषेभ्यः
jyotiṣebhyaḥ
Ablative ज्योतिषात्
jyotiṣāt
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषेभ्यः
jyotiṣebhyaḥ
Genitive ज्योतिषस्य
jyotiṣasya
ज्योतिषयोः
jyotiṣayoḥ
ज्योतिषाणाम्
jyotiṣāṇām
Locative ज्योतिषे
jyotiṣe
ज्योतिषयोः
jyotiṣayoḥ
ज्योतिषेषु
jyotiṣeṣu
Notes
  • ¹Vedic

Noun[edit]

ज्योतिष (jyotiṣa) stemn

  1. astrology; the science of the movements of the heavenly bodies and divisions of time dependant thereon; short tract for fixing the days and hours of the Vedic sacrifices (one of the 6 kinds of Vedāṅga texts)

Declension[edit]

Neuter a-stem declension of ज्योतिष (jyotiṣa)
Singular Dual Plural
Nominative ज्योतिषम्
jyotiṣam
ज्योतिषे
jyotiṣe
ज्योतिषाणि / ज्योतिषा¹
jyotiṣāṇi / jyotiṣā¹
Vocative ज्योतिष
jyotiṣa
ज्योतिषे
jyotiṣe
ज्योतिषाणि / ज्योतिषा¹
jyotiṣāṇi / jyotiṣā¹
Accusative ज्योतिषम्
jyotiṣam
ज्योतिषे
jyotiṣe
ज्योतिषाणि / ज्योतिषा¹
jyotiṣāṇi / jyotiṣā¹
Instrumental ज्योतिषेण
jyotiṣeṇa
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषैः / ज्योतिषेभिः¹
jyotiṣaiḥ / jyotiṣebhiḥ¹
Dative ज्योतिषाय
jyotiṣāya
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषेभ्यः
jyotiṣebhyaḥ
Ablative ज्योतिषात्
jyotiṣāt
ज्योतिषाभ्याम्
jyotiṣābhyām
ज्योतिषेभ्यः
jyotiṣebhyaḥ
Genitive ज्योतिषस्य
jyotiṣasya
ज्योतिषयोः
jyotiṣayoḥ
ज्योतिषाणाम्
jyotiṣāṇām
Locative ज्योतिषे
jyotiṣe
ज्योतिषयोः
jyotiṣayoḥ
ज्योतिषेषु
jyotiṣeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Punjabi: ਜੋਤਸ਼ (jotaś)

References[edit]

Further reading[edit]

  • Hellwig, Oliver (2010-2024) “jyotiṣa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.