Jump to content

तप्त

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *taptás (hot, heated, warm), from Proto-Indo-European *tₔp-tó-s, from *tep- (to be hot, warm). By surface analysis, तप् (tap) +‎ -त (-ta).

Cognate with Avestan (𐬵𐬄𐬨-)𐬙𐬀𐬞𐬙𐬀 ((hąm-)tapta, hot), Middle Persian [script needed] (tʾpt /⁠tāft⁠/), Pashto توده (tawda), Sogdian ܬܒܬܐܟ (tβtʾk), Bactrian ταβδο (tabdo), Ossetian тӕвдӕ (tævdæ).

Pronunciation

[edit]

Adjective

[edit]

तप्त (taptá) stem

  1. past participle of तप् (tap):
    1. heated, hot, warm
      • c. 1500 BCE – 1000 BCE, Ṛgveda 5.30.15:
        चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य् अ॑ग्रभीष्म रु॒शमे॑ष्व् अग्ने ।
        घ॒र्मश् चि॑त् त॒प्तः प्र॒वृजे॒ य आसी॑द् अय॒स्मय॒स् तम् व् आदा॑म॒ विप्राः॑ ॥
        cátuḥsahasraṃ gávyasya paśváḥ práty agrabhīṣma ruśámeṣv agne.
        gharmáś cit taptáḥ pravṛ́je yá ā́sīd ayasmáyas tám v ā́dāma víprāḥ.
        We have received four thousand head of cattle presented by the Rusamas, O Agni.
        And we, the singers, have received the caldron of metal which was heated for Pravargya.
    2. inflamed, made red hot, molten, refined (of metals)
    3. distressed, afflicted, worn
    4. practiced (said of austerities)
    5. incensed, furious, inflamed with anger

Declension

[edit]
Masculine a-stem declension of तप्त
singular dual plural
nominative तप्तः (taptáḥ) तप्तौ (taptaú)
तप्ता¹ (taptā́¹)
तप्ताः (taptā́ḥ)
तप्तासः¹ (taptā́saḥ¹)
accusative तप्तम् (taptám) तप्तौ (taptaú)
तप्ता¹ (taptā́¹)
तप्तान् (taptā́n)
instrumental तप्तेन (tapténa) तप्ताभ्याम् (taptā́bhyām) तप्तैः (taptaíḥ)
तप्तेभिः¹ (taptébhiḥ¹)
dative तप्ताय (taptā́ya) तप्ताभ्याम् (taptā́bhyām) तप्तेभ्यः (taptébhyaḥ)
ablative तप्तात् (taptā́t) तप्ताभ्याम् (taptā́bhyām) तप्तेभ्यः (taptébhyaḥ)
genitive तप्तस्य (taptásya) तप्तयोः (taptáyoḥ) तप्तानाम् (taptā́nām)
locative तप्ते (tapté) तप्तयोः (taptáyoḥ) तप्तेषु (taptéṣu)
vocative तप्त (tápta) तप्तौ (táptau)
तप्ता¹ (táptā¹)
तप्ताः (táptāḥ)
तप्तासः¹ (táptāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of तप्ता
singular dual plural
nominative तप्ता (taptā́) तप्ते (tapté) तप्ताः (taptā́ḥ)
accusative तप्ताम् (taptā́m) तप्ते (tapté) तप्ताः (taptā́ḥ)
instrumental तप्तया (taptáyā)
तप्ता¹ (taptā́¹)
तप्ताभ्याम् (taptā́bhyām) तप्ताभिः (taptā́bhiḥ)
dative तप्तायै (taptā́yai) तप्ताभ्याम् (taptā́bhyām) तप्ताभ्यः (taptā́bhyaḥ)
ablative तप्तायाः (taptā́yāḥ)
तप्तायै² (taptā́yai²)
तप्ताभ्याम् (taptā́bhyām) तप्ताभ्यः (taptā́bhyaḥ)
genitive तप्तायाः (taptā́yāḥ)
तप्तायै² (taptā́yai²)
तप्तयोः (taptáyoḥ) तप्तानाम् (taptā́nām)
locative तप्तायाम् (taptā́yām) तप्तयोः (taptáyoḥ) तप्तासु (taptā́su)
vocative तप्ते (tápte) तप्ते (tápte) तप्ताः (táptāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तप्त
singular dual plural
nominative तप्तम् (taptám) तप्ते (tapté) तप्तानि (taptā́ni)
तप्ता¹ (taptā́¹)
accusative तप्तम् (taptám) तप्ते (tapté) तप्तानि (taptā́ni)
तप्ता¹ (taptā́¹)
instrumental तप्तेन (tapténa) तप्ताभ्याम् (taptā́bhyām) तप्तैः (taptaíḥ)
तप्तेभिः¹ (taptébhiḥ¹)
dative तप्ताय (taptā́ya) तप्ताभ्याम् (taptā́bhyām) तप्तेभ्यः (taptébhyaḥ)
ablative तप्तात् (taptā́t) तप्ताभ्याम् (taptā́bhyām) तप्तेभ्यः (taptébhyaḥ)
genitive तप्तस्य (taptásya) तप्तयोः (taptáyoḥ) तप्तानाम् (taptā́nām)
locative तप्ते (tapté) तप्तयोः (taptáyoḥ) तप्तेषु (taptéṣu)
vocative तप्त (tápta) तप्ते (tápte) तप्तानि (táptāni)
तप्ता¹ (táptā¹)
  • ¹Vedic

Descendants

[edit]
  • Dardic:
    • Kashmiri: tot
      Arabic script: تۆت
      Devanagari script: तॊत
    • Phalura: táatu
    • Shina: taáto
      Arabic script: تاتو
      Devanagari script: ततॊ
  • Gandhari: 𐨟𐨟 (tata)
  • Pali: tatta
  • Prakrit: 𑀢𑀢𑁆𑀢 (tatta) (see there for further descendants)

Noun

[edit]

तप्त (taptá) stemn

  1. hot water

Declension

[edit]
Neuter a-stem declension of तप्त
singular dual plural
nominative तप्तम् (taptám) तप्ते (tapté) तप्तानि (taptā́ni)
तप्ता¹ (taptā́¹)
accusative तप्तम् (taptám) तप्ते (tapté) तप्तानि (taptā́ni)
तप्ता¹ (taptā́¹)
instrumental तप्तेन (tapténa) तप्ताभ्याम् (taptā́bhyām) तप्तैः (taptaíḥ)
तप्तेभिः¹ (taptébhiḥ¹)
dative तप्ताय (taptā́ya) तप्ताभ्याम् (taptā́bhyām) तप्तेभ्यः (taptébhyaḥ)
ablative तप्तात् (taptā́t) तप्ताभ्याम् (taptā́bhyām) तप्तेभ्यः (taptébhyaḥ)
genitive तप्तस्य (taptásya) तप्तयोः (taptáyoḥ) तप्तानाम् (taptā́nām)
locative तप्ते (tapté) तप्तयोः (taptáyoḥ) तप्तेषु (taptéṣu)
vocative तप्त (tápta) तप्ते (tápte) तप्तानि (táptāni)
तप्ता¹ (táptā¹)
  • ¹Vedic
[edit]

Further reading

[edit]