तमिस्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *támHsram (darkness; dark night), from Proto-Indo-European *témH-(e)s-ros (darkness), from *temH- (to be dark).

Cognate with Avestan 𐬙𐬄𐬚𐬭𐬀 (tąθra, darkness), Latin tenebrae, German finster (dark, gloomy). See also तमिस्रा (támisrā).

Pronunciation[edit]

Noun[edit]

तमिस्र (támisra) stemn

  1. darkness
  2. a dark night

Declension[edit]

Neuter a-stem declension of तमिस्र (támisra)
Singular Dual Plural
Nominative तमिस्रम्
támisram
तमिस्रे
támisre
तमिस्राणि / तमिस्रा¹
támisrāṇi / támisrā¹
Vocative तमिस्र
támisra
तमिस्रे
támisre
तमिस्राणि / तमिस्रा¹
támisrāṇi / támisrā¹
Accusative तमिस्रम्
támisram
तमिस्रे
támisre
तमिस्राणि / तमिस्रा¹
támisrāṇi / támisrā¹
Instrumental तमिस्रेण
támisreṇa
तमिस्राभ्याम्
támisrābhyām
तमिस्रैः / तमिस्रेभिः¹
támisraiḥ / támisrebhiḥ¹
Dative तमिस्राय
támisrāya
तमिस्राभ्याम्
támisrābhyām
तमिस्रेभ्यः
támisrebhyaḥ
Ablative तमिस्रात्
támisrāt
तमिस्राभ्याम्
támisrābhyām
तमिस्रेभ्यः
támisrebhyaḥ
Genitive तमिस्रस्य
támisrasya
तमिस्रयोः
támisrayoḥ
तमिस्राणाम्
támisrāṇām
Locative तमिस्रे
támisre
तमिस्रयोः
támisrayoḥ
तमिस्रेषु
támisreṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: timisa (darkness)
  • Prakrit: 𑀢𑀫𑀺𑀲𑁆𑀲 (tamissa, darkness; dark night)

References[edit]