द्विचक्रिका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From द्वि (dvi, two, bi-) + चक्र (cakra, cycle, chakra) +‎ -इका (-ikā). Calque of English bicycle.

Pronunciation[edit]

Noun[edit]

द्विचक्रिका (dvicakrikā) stemf

  1. bicycle

Declension[edit]

Feminine ā-stem declension of द्विचक्रिका (dvicakrikā)
Singular Dual Plural
Nominative द्विचक्रिका
dvicakrikā
द्विचक्रिके
dvicakrike
द्विचक्रिकाः
dvicakrikāḥ
Vocative द्विचक्रिके
dvicakrike
द्विचक्रिके
dvicakrike
द्विचक्रिकाः
dvicakrikāḥ
Accusative द्विचक्रिकाम्
dvicakrikām
द्विचक्रिके
dvicakrike
द्विचक्रिकाः
dvicakrikāḥ
Instrumental द्विचक्रिकया / द्विचक्रिका¹
dvicakrikayā / dvicakrikā¹
द्विचक्रिकाभ्याम्
dvicakrikābhyām
द्विचक्रिकाभिः
dvicakrikābhiḥ
Dative द्विचक्रिकायै
dvicakrikāyai
द्विचक्रिकाभ्याम्
dvicakrikābhyām
द्विचक्रिकाभ्यः
dvicakrikābhyaḥ
Ablative द्विचक्रिकायाः / द्विचक्रिकायै²
dvicakrikāyāḥ / dvicakrikāyai²
द्विचक्रिकाभ्याम्
dvicakrikābhyām
द्विचक्रिकाभ्यः
dvicakrikābhyaḥ
Genitive द्विचक्रिकायाः / द्विचक्रिकायै²
dvicakrikāyāḥ / dvicakrikāyai²
द्विचक्रिकयोः
dvicakrikayoḥ
द्विचक्रिकाणाम्
dvicakrikāṇām
Locative द्विचक्रिकायाम्
dvicakrikāyām
द्विचक्रिकयोः
dvicakrikayoḥ
द्विचक्रिकासु
dvicakrikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas