Jump to content

धृति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root धृ (dhṛ) +‎ -ति (-ti).

Pronunciation

[edit]

Noun

[edit]

धृति (dhṛ́ti) stemf

  1. constancy, firmness

Declension

[edit]
Feminine i-stem declension of धृति (dhṛ́ti)
Singular Dual Plural
Nominative धृतिः
dhṛ́tiḥ
धृती
dhṛ́tī
धृतयः
dhṛ́tayaḥ
Vocative धृते
dhṛ́te
धृती
dhṛ́tī
धृतयः
dhṛ́tayaḥ
Accusative धृतिम्
dhṛ́tim
धृती
dhṛ́tī
धृतीः
dhṛ́tīḥ
Instrumental धृत्या / धृती¹
dhṛ́tyā / dhṛ́tī¹
धृतिभ्याम्
dhṛ́tibhyām
धृतिभिः
dhṛ́tibhiḥ
Dative धृतये / धृत्यै² / धृती¹
dhṛ́taye / dhṛ́tyai² / dhṛ́tī¹
धृतिभ्याम्
dhṛ́tibhyām
धृतिभ्यः
dhṛ́tibhyaḥ
Ablative धृतेः / धृत्याः² / धृत्यै³
dhṛ́teḥ / dhṛ́tyāḥ² / dhṛ́tyai³
धृतिभ्याम्
dhṛ́tibhyām
धृतिभ्यः
dhṛ́tibhyaḥ
Genitive धृतेः / धृत्याः² / धृत्यै³
dhṛ́teḥ / dhṛ́tyāḥ² / dhṛ́tyai³
धृत्योः
dhṛ́tyoḥ
धृतीनाम्
dhṛ́tīnām
Locative धृतौ / धृत्याम्² / धृता¹
dhṛ́tau / dhṛ́tyām² / dhṛ́tā¹
धृत्योः
dhṛ́tyoḥ
धृतिषु
dhṛ́tiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Derived terms

[edit]

References

[edit]