धृति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Noun[edit]

धृति (dhṛti) stemf

  1. constancy, firmness

Declension[edit]

Feminine i-stem declension of धृति (dhṛti)
Singular Dual Plural
Nominative धृतिः
dhṛtiḥ
धृती
dhṛtī
धृतयः
dhṛtayaḥ
Vocative धृते
dhṛte
धृती
dhṛtī
धृतयः
dhṛtayaḥ
Accusative धृतिम्
dhṛtim
धृती
dhṛtī
धृतीः
dhṛtīḥ
Instrumental धृत्या / धृती¹
dhṛtyā / dhṛtī¹
धृतिभ्याम्
dhṛtibhyām
धृतिभिः
dhṛtibhiḥ
Dative धृतये / धृत्यै² / धृती¹
dhṛtaye / dhṛtyai² / dhṛtī¹
धृतिभ्याम्
dhṛtibhyām
धृतिभ्यः
dhṛtibhyaḥ
Ablative धृतेः / धृत्याः² / धृत्यै³
dhṛteḥ / dhṛtyāḥ² / dhṛtyai³
धृतिभ्याम्
dhṛtibhyām
धृतिभ्यः
dhṛtibhyaḥ
Genitive धृतेः / धृत्याः² / धृत्यै³
dhṛteḥ / dhṛtyāḥ² / dhṛtyai³
धृत्योः
dhṛtyoḥ
धृतीनाम्
dhṛtīnām
Locative धृतौ / धृत्याम्² / धृता¹
dhṛtau / dhṛtyām² / dhṛtā¹
धृत्योः
dhṛtyoḥ
धृतिषु
dhṛtiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas