नर्तयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Verb[edit]

नर्तयति (nartayati) third-singular present indicative (root नृत्, class 10, type P, causative)

  1. to cause to dance
  2. to cause to move about

Conjugation[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: नर्तयितुम् (nartáyitum)
Undeclinable
Infinitive नर्तयितुम्
nartáyitum
Gerund नर्तित्वा
nartitvā́
Participles
Masculine/Neuter Gerundive नर्तयितव्य / नर्तनीय
nartayitavyá / nartanī́ya
Feminine Gerundive नर्तयितव्या / नर्तनीया
nartayitavyā́ / nartanī́yā
Masculine/Neuter Past Passive Participle नर्तित
nartitá
Feminine Past Passive Participle नर्तिता
nartitā́
Masculine/Neuter Past Active Participle नर्तितवत्
nartitávat
Feminine Past Active Participle नर्तितवती
nartitávatī
Present: नर्तयति (nartáyati), नर्तयते (nartáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नर्तयति
nartáyati
नर्तयतः
nartáyataḥ
नर्तयन्ति
nartáyanti
नर्तयते
nartáyate
नर्तयेते
nartáyete
नर्तयन्ते
nartáyante
Second नर्तयसि
nartáyasi
नर्तयथः
nartáyathaḥ
नर्तयथ
nartáyatha
नर्तयसे
nartáyase
नर्तयेथे
nartáyethe
नर्तयध्वे
nartáyadhve
First नर्तयामि
nartáyāmi
नर्तयावः
nartáyāvaḥ
नर्तयामः
nartáyāmaḥ
नर्तये
nartáye
नर्तयावहे
nartáyāvahe
नर्तयामहे
nartáyāmahe
Imperative
Third नर्तयतु
nartáyatu
नर्तयताम्
nartáyatām
नर्तयन्तु
nartáyantu
नर्तयताम्
nartáyatām
नर्तयेताम्
nartáyetām
नर्तयन्ताम्
nartáyantām
Second नर्तय
nartáya
नर्तयतम्
nartáyatam
नर्तयत
nartáyata
नर्तयस्व
nartáyasva
नर्तयेथाम्
nartáyethām
नर्तयध्वम्
nartáyadhvam
First नर्तयानि
nartáyāni
नर्तयाव
nartáyāva
नर्तयाम
nartáyāma
नर्तयै
nartáyai
नर्तयावहै
nartáyāvahai
नर्तयामहै
nartáyāmahai
Optative/Potential
Third नर्तयेत्
nartáyet
नर्तयेताम्
nartáyetām
नर्तयेयुः
nartáyeyuḥ
नर्तयेत
nartáyeta
नर्तयेयाताम्
nartáyeyātām
नर्तयेरन्
nartáyeran
Second नर्तयेः
nartáyeḥ
नर्तयेतम्
nartáyetam
नर्तयेत
nartáyeta
नर्तयेथाः
nartáyethāḥ
नर्तयेयाथाम्
nartáyeyāthām
नर्तयेध्वम्
nartáyedhvam
First नर्तयेयम्
nartáyeyam
नर्तयेव
nartáyeva
नर्तयेम
nartáyema
नर्तयेय
nartáyeya
नर्तयेवहि
nartáyevahi
नर्तयेमहि
nartáyemahi
Participles
नर्तयत्
nartáyat
नर्तयमान / नर्तयान¹
nartáyamāna / nartayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अनर्तयत् (ánartayat), अनर्तयत (ánartayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनर्तयत्
ánartayat
अनर्तयताम्
ánartayatām
अनर्तयन्
ánartayan
अनर्तयत
ánartayata
अनर्तयेताम्
ánartayetām
अनर्तयन्त
ánartayanta
Second अनर्तयः
ánartayaḥ
अनर्तयतम्
ánartayatam
अनर्तयत
ánartayata
अनर्तयथाः
ánartayathāḥ
अनर्तयेथाम्
ánartayethām
अनर्तयध्वम्
ánartayadhvam
First अनर्तयम्
ánartayam
अनर्तयाव
ánartayāva
अनर्तयाम
ánartayāma
अनर्तये
ánartaye
अनर्तयावहि
ánartayāvahi
अनर्तयामहि
ánartayāmahi
Future: नर्तयिष्यति (nartayiṣyáti), नर्तयिष्यते (nartayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नर्तयिष्यति
nartayiṣyáti
नर्तयिष्यतः
nartayiṣyátaḥ
नर्तयिष्यन्ति
nartayiṣyánti
नर्तयिष्यते
nartayiṣyáte
नर्तयिष्येते
nartayiṣyéte
नर्तयिष्यन्ते
nartayiṣyánte
Second नर्तयिष्यसि
nartayiṣyási
नर्तयिष्यथः
nartayiṣyáthaḥ
नर्तयिष्यथ
nartayiṣyátha
नर्तयिष्यसे
nartayiṣyáse
नर्तयिष्येथे
nartayiṣyéthe
नर्तयिष्यध्वे
nartayiṣyádhve
First नर्तयिष्यामि
nartayiṣyā́mi
नर्तयिष्यावः
nartayiṣyā́vaḥ
नर्तयिष्यामः
nartayiṣyā́maḥ
नर्तयिष्ये
nartayiṣyé
नर्तयिष्यावहे
nartayiṣyā́vahe
नर्तयिष्यामहे
nartayiṣyā́mahe
Participles
नर्तयिष्यत्
nartayiṣyát
नर्तयिष्यमाण
nartayiṣyámāṇa
Conditional: अनर्तयिष्यत् (ánartayiṣyat), अनर्तयिष्यत (ánartayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनर्तयिष्यत्
ánartayiṣyat
अनर्तयिष्यताम्
ánartayiṣyatām
अनर्तयिष्यन्
ánartayiṣyan
अनर्तयिष्यत
ánartayiṣyata
अनर्तयिष्येताम्
ánartayiṣyetām
अनर्तयिष्यन्त
ánartayiṣyanta
Second अनर्तयिष्यः
ánartayiṣyaḥ
अनर्तयिष्यतम्
ánartayiṣyatam
अनर्तयिष्यत
ánartayiṣyata
अनर्तयिष्यथाः
ánartayiṣyathāḥ
अनर्तयिष्येथाम्
ánartayiṣyethām
अनर्तयिष्यध्वम्
ánartayiṣyadhvam
First अनर्तयिष्यम्
ánartayiṣyam
अनर्तयिष्याव
ánartayiṣyāva
अनर्तयिष्याम
ánartayiṣyāma
अनर्तयिष्ये
ánartayiṣye
अनर्तयिष्यावहि
ánartayiṣyāvahi
अनर्तयिष्यामहि
ánartayiṣyāmahi
Benedictive/Precative: नर्त्यात् (nartyā́t), नर्तयिषीष्ट (nartayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third नर्त्यात्
nartyā́t
नर्त्यास्ताम्
nartyā́stām
नर्त्यासुः
nartyā́suḥ
नर्तयिषीष्ट
nartayiṣīṣṭá
नर्तयिषीयास्ताम्¹
nartayiṣīyā́stām¹
नर्तयिषीरन्
nartayiṣīrán
Second नर्त्याः
nartyā́ḥ
नर्त्यास्तम्
nartyā́stam
नर्त्यास्त
nartyā́sta
नर्तयिषीष्ठाः
nartayiṣīṣṭhā́ḥ
नर्तयिषीयास्थाम्¹
nartayiṣīyā́sthām¹
नर्तयिषीढ्वम्
nartayiṣīḍhvám
First नर्त्यासम्
nartyā́sam
नर्त्यास्व
nartyā́sva
नर्त्यास्म
nartyā́sma
नर्तयिषीय
nartayiṣīyá
नर्तयिषीवहि
nartayiṣīváhi
नर्तयिषीमहि
nartayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: नर्तयाञ्चकार (nartayāñcakā́ra) or नर्तयाम्बभूव (nartayāmbabhū́va) or नर्तयामास (nartayāmā́sa), नर्तयाञ्चक्रे (nartayāñcakré) or नर्तयाम्बभूव (nartayāmbabhū́va) or नर्तयामास (nartayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नर्तयाञ्चकार / नर्तयाम्बभूव / नर्तयामास
nartayāñcakā́ra / nartayāmbabhū́va / nartayāmā́sa
नर्तयाञ्चक्रतुः / नर्तयाम्बभूवतुः / नर्तयामासतुः
nartayāñcakrátuḥ / nartayāmbabhūvátuḥ / nartayāmāsátuḥ
नर्तयाञ्चक्रुः / नर्तयाम्बभूवुः / नर्तयामासुः
nartayāñcakrúḥ / nartayāmbabhūvúḥ / nartayāmāsúḥ
नर्तयाञ्चक्रे / नर्तयाम्बभूव / नर्तयामास
nartayāñcakré / nartayāmbabhū́va / nartayāmā́sa
नर्तयाञ्चक्राते / नर्तयाम्बभूवतुः / नर्तयामासतुः
nartayāñcakrā́te / nartayāmbabhūvátuḥ / nartayāmāsátuḥ
नर्तयाञ्चक्रिरे / नर्तयाम्बभूवुः / नर्तयामासुः
nartayāñcakriré / nartayāmbabhūvúḥ / nartayāmāsúḥ
Second नर्तयाञ्चकर्थ / नर्तयाम्बभूविथ / नर्तयामासिथ
nartayāñcakártha / nartayāmbabhū́vitha / nartayāmā́sitha
नर्तयाञ्चक्रथुः / नर्तयाम्बभूवथुः / नर्तयामासथुः
nartayāñcakráthuḥ / nartayāmbabhūváthuḥ / nartayāmāsáthuḥ
नर्तयाञ्चक्र / नर्तयाम्बभूव / नर्तयामास
nartayāñcakrá / nartayāmbabhūvá / nartayāmāsá
नर्तयाञ्चकृषे / नर्तयाम्बभूविथ / नर्तयामासिथ
nartayāñcakṛṣé / nartayāmbabhū́vitha / nartayāmā́sitha
नर्तयाञ्चक्राथे / नर्तयाम्बभूवथुः / नर्तयामासथुः
nartayāñcakrā́the / nartayāmbabhūváthuḥ / nartayāmāsáthuḥ
नर्तयाञ्चकृध्वे / नर्तयाम्बभूव / नर्तयामास
nartayāñcakṛdhvé / nartayāmbabhūvá / nartayāmāsá
First नर्तयाञ्चकर / नर्तयाम्बभूव / नर्तयामास
nartayāñcakára / nartayāmbabhū́va / nartayāmā́sa
नर्तयाञ्चकृव / नर्तयाम्बभूविव / नर्तयामासिव
nartayāñcakṛvá / nartayāmbabhūvivá / nartayāmāsivá
नर्तयाञ्चकृम / नर्तयाम्बभूविम / नर्तयामासिम
nartayāñcakṛmá / nartayāmbabhūvimá / nartayāmāsimá
नर्तयाञ्चक्रे / नर्तयाम्बभूव / नर्तयामास
nartayāñcakré / nartayāmbabhū́va / nartayāmā́sa
नर्तयाञ्चकृवहे / नर्तयाम्बभूविव / नर्तयामासिव
nartayāñcakṛváhe / nartayāmbabhūvivá / nartayāmāsivá
नर्तयाञ्चकृमहे / नर्तयाम्बभूविम / नर्तयामासिम
nartayāñcakṛmáhe / nartayāmbabhūvimá / nartayāmāsimá
Participles
नर्तयाञ्चकृवांस् / नर्तयाम्बभूवांस् / नर्तयामासिवांस्
nartayāñcakṛvā́ṃs / nartayāmbabhūvā́ṃs / nartayāmāsivā́ṃs
नर्तयाञ्चक्रान / नर्तयाम्बभूवांस् / नर्तयामासिवांस्
nartayāñcakrāná / nartayāmbabhūvā́ṃs / nartayāmāsivā́ṃs