नावाज

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *naHuHaĵás, from Proto-Indo-Iranian *naHuHaȷ́ás. By surface analysis, नौ (naú) +‎ अज (ajá). Cognate with Avestan 𐬥𐬀𐬎𐬎𐬁𐬰𐬀 (nauuāza).

Pronunciation[edit]

Noun[edit]

नावाज (nāvājá) stemm

  1. sailor, captain, navigator

Declension[edit]

Masculine a-stem declension of नावाज (nāvājá)
Singular Dual Plural
Nominative नावाजः
nāvājáḥ
नावाजौ / नावाजा¹
nāvājaú / nāvājā́¹
नावाजाः / नावाजासः¹
nāvājā́ḥ / nāvājā́saḥ¹
Vocative नावाज
nā́vāja
नावाजौ / नावाजा¹
nā́vājau / nā́vājā¹
नावाजाः / नावाजासः¹
nā́vājāḥ / nā́vājāsaḥ¹
Accusative नावाजम्
nāvājám
नावाजौ / नावाजा¹
nāvājaú / nāvājā́¹
नावाजान्
nāvājā́n
Instrumental नावाजेन
nāvājéna
नावाजाभ्याम्
nāvājā́bhyām
नावाजैः / नावाजेभिः¹
nāvājaíḥ / nāvājébhiḥ¹
Dative नावाजाय
nāvājā́ya
नावाजाभ्याम्
nāvājā́bhyām
नावाजेभ्यः
nāvājébhyaḥ
Ablative नावाजात्
nāvājā́t
नावाजाभ्याम्
nāvājā́bhyām
नावाजेभ्यः
nāvājébhyaḥ
Genitive नावाजस्य
nāvājásya
नावाजयोः
nāvājáyoḥ
नावाजानाम्
nāvājā́nām
Locative नावाजे
nāvājé
नावाजयोः
nāvājáyoḥ
नावाजेषु
nāvājéṣu
Notes
  • ¹Vedic

References[edit]