निष्क

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

निष्क (niṣka) stemm or n

  1. a golden ornament for the neck or breast (RV., etc.)
  2. (numismatics) a particular coin varying in value through time
  3. golden vessel (L.)
  4. gold (L.)

Declension[edit]

Masculine a-stem declension of निष्क (niṣka)
Singular Dual Plural
Nominative निष्कः
niṣkaḥ
निष्कौ / निष्का¹
niṣkau / niṣkā¹
निष्काः / निष्कासः¹
niṣkāḥ / niṣkāsaḥ¹
Vocative निष्क
niṣka
निष्कौ / निष्का¹
niṣkau / niṣkā¹
निष्काः / निष्कासः¹
niṣkāḥ / niṣkāsaḥ¹
Accusative निष्कम्
niṣkam
निष्कौ / निष्का¹
niṣkau / niṣkā¹
निष्कान्
niṣkān
Instrumental निष्केण
niṣkeṇa
निष्काभ्याम्
niṣkābhyām
निष्कैः / निष्केभिः¹
niṣkaiḥ / niṣkebhiḥ¹
Dative निष्काय
niṣkāya
निष्काभ्याम्
niṣkābhyām
निष्केभ्यः
niṣkebhyaḥ
Ablative निष्कात्
niṣkāt
निष्काभ्याम्
niṣkābhyām
निष्केभ्यः
niṣkebhyaḥ
Genitive निष्कस्य
niṣkasya
निष्कयोः
niṣkayoḥ
निष्काणाम्
niṣkāṇām
Locative निष्के
niṣke
निष्कयोः
niṣkayoḥ
निष्केषु
niṣkeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of निष्क (niṣka)
Singular Dual Plural
Nominative निष्कम्
niṣkam
निष्के
niṣke
निष्काणि / निष्का¹
niṣkāṇi / niṣkā¹
Vocative निष्क
niṣka
निष्के
niṣke
निष्काणि / निष्का¹
niṣkāṇi / niṣkā¹
Accusative निष्कम्
niṣkam
निष्के
niṣke
निष्काणि / निष्का¹
niṣkāṇi / niṣkā¹
Instrumental निष्केण
niṣkeṇa
निष्काभ्याम्
niṣkābhyām
निष्कैः / निष्केभिः¹
niṣkaiḥ / niṣkebhiḥ¹
Dative निष्काय
niṣkāya
निष्काभ्याम्
niṣkābhyām
निष्केभ्यः
niṣkebhyaḥ
Ablative निष्कात्
niṣkāt
निष्काभ्याम्
niṣkābhyām
निष्केभ्यः
niṣkebhyaḥ
Genitive निष्कस्य
niṣkasya
निष्कयोः
niṣkayoḥ
निष्काणाम्
niṣkāṇām
Locative निष्के
niṣke
निष्कयोः
niṣkayoḥ
निष्केषु
niṣkeṣu
Notes
  • ¹Vedic

References[edit]