प्रज्ञान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From प्र- (pra-) + ज्ञान (jñāna).

Pronunciation[edit]

Noun[edit]

प्रज्ञान (prajñā́na) stemn

  1. knowledge, wisdom, intelligence, discrimination
  2. a distinctive mark, token of recognition, any mark or sign or characteristic

Declension[edit]

Neuter a-stem declension of प्रज्ञान (prajñā́na)
Singular Dual Plural
Nominative प्रज्ञानम्
prajñā́nam
प्रज्ञाने
prajñā́ne
प्रज्ञानानि / प्रज्ञाना¹
prajñā́nāni / prajñā́nā¹
Vocative प्रज्ञान
prájñāna
प्रज्ञाने
prájñāne
प्रज्ञानानि / प्रज्ञाना¹
prájñānāni / prájñānā¹
Accusative प्रज्ञानम्
prajñā́nam
प्रज्ञाने
prajñā́ne
प्रज्ञानानि / प्रज्ञाना¹
prajñā́nāni / prajñā́nā¹
Instrumental प्रज्ञानेन
prajñā́nena
प्रज्ञानाभ्याम्
prajñā́nābhyām
प्रज्ञानैः / प्रज्ञानेभिः¹
prajñā́naiḥ / prajñā́nebhiḥ¹
Dative प्रज्ञानाय
prajñā́nāya
प्रज्ञानाभ्याम्
prajñā́nābhyām
प्रज्ञानेभ्यः
prajñā́nebhyaḥ
Ablative प्रज्ञानात्
prajñā́nāt
प्रज्ञानाभ्याम्
prajñā́nābhyām
प्रज्ञानेभ्यः
prajñā́nebhyaḥ
Genitive प्रज्ञानस्य
prajñā́nasya
प्रज्ञानयोः
prajñā́nayoḥ
प्रज्ञानानाम्
prajñā́nānām
Locative प्रज्ञाने
prajñā́ne
प्रज्ञानयोः
prajñā́nayoḥ
प्रज्ञानेषु
prajñā́neṣu
Notes
  • ¹Vedic