भारतवर्ष

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit भारतवर्ष (bhāratavarṣa).

Proper noun[edit]

भारतवर्ष (bhāratvarṣm

  1. (archaic) The Indian subcontinent

Declension[edit]

Synonyms[edit]

Sanskrit[edit]

Etymology[edit]

भारत (bhārata, of or relating to Bharata) +‎ वर्ष (varṣa, region)

Noun[edit]

भारतवर्ष (bhāratavarṣan

  1. realm of king Bharata, the Indian subcontinent

Declension[edit]

Neuter a-stem declension of भारतवर्ष
Nom. sg. भारतवर्षम् (bhāratavarṣam)
Gen. sg. भारतवर्षस्य (bhāratavarṣasya)
Singular Dual Plural
Nominative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Vocative भारतवर्ष (bhāratavarṣa) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Accusative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षानि (bhāratavarṣāni)
Instrumental भारतवर्षेन (bhāratavarṣena) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षैः (bhāratavarṣaiḥ)
Dative भारतवर्षाय (bhāratavarṣāya) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
Ablative भारतवर्षात् (bhāratavarṣāt) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
Genitive भारतवर्षस्य (bhāratavarṣasya) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षानाम् (bhāratavarṣānām)
Locative भारतवर्षे (bhāratavarṣe) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षेषु (bhāratavarṣeṣu)

References[edit]