मक्षिकामल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Noun[edit]

मक्षिकामल (makṣikāmala) stemn

  1. wax

Declension[edit]

Neuter a-stem declension of मक्षिकामल (makṣikāmala)
Singular Dual Plural
Nominative मक्षिकामलम्
makṣikāmalam
मक्षिकामले
makṣikāmale
मक्षिकामलानि / मक्षिकामला¹
makṣikāmalāni / makṣikāmalā¹
Vocative मक्षिकामल
makṣikāmala
मक्षिकामले
makṣikāmale
मक्षिकामलानि / मक्षिकामला¹
makṣikāmalāni / makṣikāmalā¹
Accusative मक्षिकामलम्
makṣikāmalam
मक्षिकामले
makṣikāmale
मक्षिकामलानि / मक्षिकामला¹
makṣikāmalāni / makṣikāmalā¹
Instrumental मक्षिकामलेन
makṣikāmalena
मक्षिकामलाभ्याम्
makṣikāmalābhyām
मक्षिकामलैः / मक्षिकामलेभिः¹
makṣikāmalaiḥ / makṣikāmalebhiḥ¹
Dative मक्षिकामलाय
makṣikāmalāya
मक्षिकामलाभ्याम्
makṣikāmalābhyām
मक्षिकामलेभ्यः
makṣikāmalebhyaḥ
Ablative मक्षिकामलात्
makṣikāmalāt
मक्षिकामलाभ्याम्
makṣikāmalābhyām
मक्षिकामलेभ्यः
makṣikāmalebhyaḥ
Genitive मक्षिकामलस्य
makṣikāmalasya
मक्षिकामलयोः
makṣikāmalayoḥ
मक्षिकामलानाम्
makṣikāmalānām
Locative मक्षिकामले
makṣikāmale
मक्षिकामलयोः
makṣikāmalayoḥ
मक्षिकामलेषु
makṣikāmaleṣu
Notes
  • ¹Vedic