माद्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *mā́dyati, from Proto-Indo-European *m̥h₂d-yé-ti.

Pronunciation[edit]

Verb[edit]

माद्यति (mā́dyati) third-singular present indicative (root मद्, class 4, type P)

  1. (with instrumental, genitive, locative, or rarely accusative case) to rejoice, be glad, exult, delight or revel in
  2. to be drunk
  3. to enjoy heavenly bliss (said of gods and deceased ancestors)
  4. to boil, bubble (as water)
  5. to gladden, exhilarate, intoxicate, animate, inspire

Conjugation[edit]

 Present: माद्यति (mādyati), माद्यते (mādyate), मद्यते (madyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third माद्यति
mādyati
माद्यतः
mādyataḥ
माद्यन्ति
mādyanti
माद्यते
mādyate
माद्येते
mādyete
माद्यन्ते
mādyante
मद्यते
madyate
मद्येते
madyete
मद्यन्ते
madyante
Second माद्यसि
mādyasi
माद्यथः
mādyathaḥ
माद्यथ
mādyatha
माद्यसे
mādyase
माद्येथे
mādyethe
माद्यध्वे
mādyadhve
मद्यसे
madyase
मद्येथे
madyethe
मद्यध्वे
madyadhve
First माद्यामि
mādyāmi
माद्यावः
mādyāvaḥ
माद्यामः
mādyāmaḥ
माद्ये
mādye
माद्यावहे
mādyāvahe
माद्यामहे
mādyāmahe
मद्ये
madye
मद्यावहे
madyāvahe
मद्यामहे
madyāmahe
Imperative Mood
Third माद्यतु
mādyatu
माद्यताम्
mādyatām
माद्यन्तु
mādyantu
माद्यताम्
mādyatām
माद्येताम्
mādyetām
माद्यन्ताम्
mādyantām
मद्यताम्
madyatām
मद्येताम्
madyetām
मद्यन्ताम्
madyantām
Second माद्य
mādya
माद्यतम्
mādyatam
माद्यत
mādyata
माद्यस्व
mādyasva
माद्येथाम्
mādyethām
माद्यध्वम्
mādyadhvam
मद्यस्व
madyasva
मद्येथाम्
madyethām
मद्यध्वम्
madyadhvam
First माद्यानि
mādyāni
माद्याव
mādyāva
माद्याम
mādyāma
माद्यै
mādyai
माद्यावहै
mādyāvahai
माद्यामहै
mādyāmahai
मद्यै
madyai
मद्यावहै
madyāvahai
मद्यामहै
madyāmahai
Optative Mood
Third माद्येत्
mādyet
माद्येताम्
mādyetām
माद्येयुः
mādyeyuḥ
माद्येत
mādyeta
माद्येयाताम्
mādyeyātām
माद्येरन्
mādyeran
मद्येत
madyeta
मद्येयाताम्
madyeyātām
मद्येरन्
madyeran
Second माद्येः
mādyeḥ
माद्येतम्
mādyetam
माद्येत
mādyeta
माद्येथाः
mādyethāḥ
माद्येयाथाम्
mādyeyāthām
माद्येध्वम्
mādyedhvam
मद्येथाः
madyethāḥ
मद्येयाथाम्
madyeyāthām
मद्येध्वम्
madyedhvam
First माद्येयम्
mādyeyam
माद्येव
mādyeva
माद्येमः
mādyemaḥ
माद्येय
mādyeya
माद्येवहि
mādyevahi
माद्येमहि
mādyemahi
मद्येय
madyeya
मद्येवहि
madyevahi
मद्येमहि
madyemahi
Participles
माद्यत्
mādyat
or माद्यन्त्
mādyant
माद्यमान
mādyamāna
मद्यमान
madyamāna
 Imperfect: अमदत् (amadat), अमदत (amadata), अमद्यत (amadyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अमदत्
amadat
अमदताम्
amadatām
अमदन्
amadan
अमदत
amadata
अमदेताम्
amadetām
अमदन्त
amadanta
अमद्यत
amadyata
अमद्येताम्
amadyetām
अमद्यन्त
amadyanta
Second अमदः
amadaḥ
अमदतम्
amadatam
अमदत
amadata
अमदथाः
amadathāḥ
अमदेथाम्
amadethām
अमदध्वम्
amadadhvam
अमद्यथाः
amadyathāḥ
अमद्येथाम्
amadyethām
अमद्यध्वम्
amadyadhvam
First अमदम्
amadam
अमदाव
amadāva
अमदाम
amadāma
अमदे
amade
अमदावहि
amadāvahi
अमदामहि
amadāmahi
अमद्ये
amadye
अमद्यावहि
amadyāvahi
अमद्यामहि
amadyāmahi

Descendants[edit]

  • Pali: majjati
  • Prakrit:
    Maharastri Prakrit: 𑀫𑀚𑁆𑀚𑀇 (majjaï)
    Sauraseni Prakrit: 𑀫𑀚𑁆𑀚𑀤𑀺 (majjadi)

Further reading[edit]