युद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit युद्ध (yuddhá). Doublet of जूझ (jūjh).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /jʊd̪d̪ʱ/, [jʊd̪(ː)ʱ]

Noun[edit]

युद्ध (yuddhm (Urdu spelling یدھ)

  1. war
    Synonyms: जंग (jaṅg), रण (raṇ), संग्राम (saṅgrām)
    वे शत्रु के विरुद्ध युद्ध में मारे गये।
    ve śatru ke viruddh yuddh mẽ māre gaye.
    They were killed in the war against the enemy.

Declension[edit]

Alternative forms[edit]

Derived terms[edit]

References[edit]

Pali[edit]

Alternative forms[edit]

Noun[edit]

युद्ध n

  1. Devanagari script form of yuddha

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hyudᶻdʰás, from Proto-Indo-European *Hyudʰ-tó-s. Cognate with Avestan 𐬫𐬏𐬜 (yūδ), Ancient Greek ὑσμίνη (husmínē, battle), Latin iussus. The root is युध् (yudh).

Pronunciation[edit]

Noun[edit]

युद्ध (yuddhá) stemn

  1. battle, fight, war
  2. opposition, conflict of the planets

Declension[edit]

Neuter a-stem declension of युद्ध (yuddhá)
Singular Dual Plural
Nominative युद्धम्
yuddhám
युद्धे
yuddhé
युद्धानि / युद्धा¹
yuddhā́ni / yuddhā́¹
Vocative युद्ध
yúddha
युद्धे
yúddhe
युद्धानि / युद्धा¹
yúddhāni / yúddhā¹
Accusative युद्धम्
yuddhám
युद्धे
yuddhé
युद्धानि / युद्धा¹
yuddhā́ni / yuddhā́¹
Instrumental युद्धेन
yuddhéna
युद्धाभ्याम्
yuddhā́bhyām
युद्धैः / युद्धेभिः¹
yuddhaíḥ / yuddhébhiḥ¹
Dative युद्धाय
yuddhā́ya
युद्धाभ्याम्
yuddhā́bhyām
युद्धेभ्यः
yuddhébhyaḥ
Ablative युद्धात्
yuddhā́t
युद्धाभ्याम्
yuddhā́bhyām
युद्धेभ्यः
yuddhébhyaḥ
Genitive युद्धस्य
yuddhásya
युद्धयोः
yuddháyoḥ
युद्धानाम्
yuddhā́nām
Locative युद्धे
yuddhé
युद्धयोः
yuddháyoḥ
युद्धेषु
yuddhéṣu
Notes
  • ¹Vedic

Descendants[edit]

Adjective[edit]

युद्ध (yuddha)

  1. fought, encountered, conquered, subdued

Declension[edit]

Masculine a-stem declension of युद्ध
Nom. sg. युद्धः (yuddhaḥ)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धः (yuddhaḥ) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Vocative युद्ध (yuddha) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Accusative युद्धम् (yuddham) युद्धौ (yuddhau) युद्धान् (yuddhān)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)
Feminine ā-stem declension of युद्ध
Nom. sg. युद्धा (yuddhā)
Gen. sg. युद्धायाः (yuddhāyāḥ)
Singular Dual Plural
Nominative युद्धा (yuddhā) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Vocative युद्धे (yuddhe) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Accusative युद्धाम् (yuddhām) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Instrumental युद्धया (yuddhayā) युद्धाभ्याम् (yuddhābhyām) युद्धाभिः (yuddhābhiḥ)
Dative युद्धायै (yuddhāyai) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
Ablative युद्धायाः (yuddhāyāḥ) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
Genitive युद्धायाः (yuddhāyāḥ) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धायाम् (yuddhāyām) युद्धयोः (yuddhayoḥ) युद्धासु (yuddhāsu)
Neuter a-stem declension of युद्ध
Nom. sg. युद्धम् (yuddham)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Vocative युद्ध (yuddha) युद्धे (yuddhe) युद्धानि (yuddhāni)
Accusative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)

Proper noun[edit]

युद्ध (yuddham

  1. name of a son of उग्रसेन (ugra-sena)

References[edit]