रै

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 00:21, 14 July 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Iranian *raHíš, from Proto-Indo-European *reh₁ís (wealth, riches). Cognate with Latin rēs. See also रयि (rayi).

Pronunciation

Noun

रै (raí) stemm

  1. property, possession, wealth, riches, goods

Declension

Masculine ā-stem declension of रा ()
Singular Dual Plural
Nominative रास्
rā́s
रायौ
rā́yau
रायस्
rā́yas
Vocative रास्
rā́s
रायौ
rā́yau
रायस्
rā́yas
Accusative रायम् / राम्
rā́yam / rā́m
रायौ
rā́yau
रायस् / रायस् / रास्
rā́yas / rāyás / rā́s
Instrumental राया / राय्या
rāyā́ / rāyyā́
राभ्याम्
rābhyā́m
राभिस्
rābhís
Dative राये
rāyé
राभ्याम्
rābhyā́m
राभ्यस्
rābhyás
Ablative रायस्
rāyás
राभ्याम्
rābhyā́m
राभ्यस्
rābhyás
Genitive रायस् / रायस्
rāyás / rā́yas
रायोस्
rāyós
रायाम् / रायअम् / राय्यम्
rāyā́m / rāyáam / rāyyám
Locative रायि
rāyí
रायोस्
rāyós
रासु
rāsú
Feminine ā-stem declension of रा (rā́)
Singular Dual Plural
Nominative राः
rā́ḥ
रौ / रा¹
raú / rā́¹
राः
rā́ḥ
Vocative राः
rā́ḥ
रौ / रा¹
raú / rā́¹
राः
rā́ḥ
Accusative राम्
rā́m
रौ / रा¹
raú / rā́¹
राः / रः²
rā́ḥ / ráḥ²
Instrumental रा
rā́
राभ्याम्
rā́bhyām
राभिः
rā́bhiḥ
Dative रे
राभ्याम्
rā́bhyām
राभ्यः
rā́bhyaḥ
Ablative रः
ráḥ
राभ्याम्
rā́bhyām
राभ्यः
rā́bhyaḥ
Genitive रः
ráḥ
रोः
róḥ
राणाम् / राम्²
rā́ṇām / rā́m²
Locative रि
रोः
róḥ
रासु
rā́su
Notes
  • ¹Vedic
  • ²Perhaps