विचित्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

वि- (vi-, separation) +‎ चित्र (citra, image), literally "not picturesque".

Adjective[edit]

विचित्र (vicitra) (indeclinable)

  1. strange, unique

Marathi[edit]

Etymology[edit]

Borrowed from Sanskrit विचित्र (vicitra).

Adjective[edit]

विचित्र (vicitra)

  1. strange, peculiar

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compounded from वि- (vi-) +‎ चित्र (citra).

Pronunciation[edit]

Adjective[edit]

विचित्र (vicitra) stem

  1. weird, strange, odd
  2. colored, painted
  3. variegated
  4. manifold, diverse
  5. surprising, wonderful
  6. beautiful
  7. amusing

Declension[edit]

Masculine a-stem declension of विचित्र (vicitra)
Singular Dual Plural
Nominative विचित्रः
vicitraḥ
विचित्रौ / विचित्रा¹
vicitrau / vicitrā¹
विचित्राः / विचित्रासः¹
vicitrāḥ / vicitrāsaḥ¹
Vocative विचित्र
vicitra
विचित्रौ / विचित्रा¹
vicitrau / vicitrā¹
विचित्राः / विचित्रासः¹
vicitrāḥ / vicitrāsaḥ¹
Accusative विचित्रम्
vicitram
विचित्रौ / विचित्रा¹
vicitrau / vicitrā¹
विचित्रान्
vicitrān
Instrumental विचित्रेण
vicitreṇa
विचित्राभ्याम्
vicitrābhyām
विचित्रैः / विचित्रेभिः¹
vicitraiḥ / vicitrebhiḥ¹
Dative विचित्राय
vicitrāya
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Ablative विचित्रात्
vicitrāt
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Genitive विचित्रस्य
vicitrasya
विचित्रयोः
vicitrayoḥ
विचित्राणाम्
vicitrāṇām
Locative विचित्रे
vicitre
विचित्रयोः
vicitrayoḥ
विचित्रेषु
vicitreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विचित्रा (vicitrā)
Singular Dual Plural
Nominative विचित्रा
vicitrā
विचित्रे
vicitre
विचित्राः
vicitrāḥ
Vocative विचित्रे
vicitre
विचित्रे
vicitre
विचित्राः
vicitrāḥ
Accusative विचित्राम्
vicitrām
विचित्रे
vicitre
विचित्राः
vicitrāḥ
Instrumental विचित्रया / विचित्रा¹
vicitrayā / vicitrā¹
विचित्राभ्याम्
vicitrābhyām
विचित्राभिः
vicitrābhiḥ
Dative विचित्रायै
vicitrāyai
विचित्राभ्याम्
vicitrābhyām
विचित्राभ्यः
vicitrābhyaḥ
Ablative विचित्रायाः / विचित्रायै²
vicitrāyāḥ / vicitrāyai²
विचित्राभ्याम्
vicitrābhyām
विचित्राभ्यः
vicitrābhyaḥ
Genitive विचित्रायाः / विचित्रायै²
vicitrāyāḥ / vicitrāyai²
विचित्रयोः
vicitrayoḥ
विचित्राणाम्
vicitrāṇām
Locative विचित्रायाम्
vicitrāyām
विचित्रयोः
vicitrayoḥ
विचित्रासु
vicitrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विचित्र (vicitra)
Singular Dual Plural
Nominative विचित्रम्
vicitram
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Vocative विचित्र
vicitra
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Accusative विचित्रम्
vicitram
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Instrumental विचित्रेण
vicitreṇa
विचित्राभ्याम्
vicitrābhyām
विचित्रैः / विचित्रेभिः¹
vicitraiḥ / vicitrebhiḥ¹
Dative विचित्राय
vicitrāya
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Ablative विचित्रात्
vicitrāt
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Genitive विचित्रस्य
vicitrasya
विचित्रयोः
vicitrayoḥ
विचित्राणाम्
vicitrāṇām
Locative विचित्रे
vicitre
विचित्रयोः
vicitrayoḥ
विचित्रेषु
vicitreṣu
Notes
  • ¹Vedic

Noun[edit]

विचित्र (vicitra) stemn

  1. variegated color
  2. wonder
  3. surprise
  4. sarcasm

Declension[edit]

Neuter a-stem declension of विचित्र (vicitra)
Singular Dual Plural
Nominative विचित्रम्
vicitram
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Vocative विचित्र
vicitra
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Accusative विचित्रम्
vicitram
विचित्रे
vicitre
विचित्राणि / विचित्रा¹
vicitrāṇi / vicitrā¹
Instrumental विचित्रेण
vicitreṇa
विचित्राभ्याम्
vicitrābhyām
विचित्रैः / विचित्रेभिः¹
vicitraiḥ / vicitrebhiḥ¹
Dative विचित्राय
vicitrāya
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Ablative विचित्रात्
vicitrāt
विचित्राभ्याम्
vicitrābhyām
विचित्रेभ्यः
vicitrebhyaḥ
Genitive विचित्रस्य
vicitrasya
विचित्रयोः
vicitrayoḥ
विचित्राणाम्
vicitrāṇām
Locative विचित्रे
vicitre
विचित्रयोः
vicitrayoḥ
विचित्रेषु
vicitreṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]