वीतिराधस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

वीतिराधस् (vītírādhas)

  1. affording enjoyment

Declension[edit]

Masculine as-stem declension of वीतिराधस् (vītírādhas)
Singular Dual Plural
Nominative वीतिराधाः
vītírādhāḥ
वीतिराधसौ / वीतिराधसा¹
vītírādhasau / vītírādhasā¹
वीतिराधसः / वीतिराधाः¹
vītírādhasaḥ / vītírādhāḥ¹
Vocative वीतिराधः
vī́tirādhaḥ
वीतिराधसौ / वीतिराधसा¹
vī́tirādhasau / vī́tirādhasā¹
वीतिराधसः / वीतिराधाः¹
vī́tirādhasaḥ / vī́tirādhāḥ¹
Accusative वीतिराधसम् / वीतिराधाम्¹
vītírādhasam / vītírādhām¹
वीतिराधसौ / वीतिराधसा¹
vītírādhasau / vītírādhasā¹
वीतिराधसः / वीतिराधाः¹
vītírādhasaḥ / vītírādhāḥ¹
Instrumental वीतिराधसा
vītírādhasā
वीतिराधोभ्याम्
vītírādhobhyām
वीतिराधोभिः
vītírādhobhiḥ
Dative वीतिराधसे
vītírādhase
वीतिराधोभ्याम्
vītírādhobhyām
वीतिराधोभ्यः
vītírādhobhyaḥ
Ablative वीतिराधसः
vītírādhasaḥ
वीतिराधोभ्याम्
vītírādhobhyām
वीतिराधोभ्यः
vītírādhobhyaḥ
Genitive वीतिराधसः
vītírādhasaḥ
वीतिराधसोः
vītírādhasoḥ
वीतिराधसाम्
vītírādhasām
Locative वीतिराधसि
vītírādhasi
वीतिराधसोः
vītírādhasoḥ
वीतिराधःसु
vītírādhaḥsu
Notes
  • ¹Vedic
Feminine ā-stem declension of वीतिराधसा (vītírādhasā)
Singular Dual Plural
Nominative वीतिराधसा
vītírādhasā
वीतिराधसे
vītírādhase
वीतिराधसाः
vītírādhasāḥ
Vocative वीतिराधसे
vī́tirādhase
वीतिराधसे
vī́tirādhase
वीतिराधसाः
vī́tirādhasāḥ
Accusative वीतिराधसाम्
vītírādhasām
वीतिराधसे
vītírādhase
वीतिराधसाः
vītírādhasāḥ
Instrumental वीतिराधसया / वीतिराधसा¹
vītírādhasayā / vītírādhasā¹
वीतिराधसाभ्याम्
vītírādhasābhyām
वीतिराधसाभिः
vītírādhasābhiḥ
Dative वीतिराधसायै
vītírādhasāyai
वीतिराधसाभ्याम्
vītírādhasābhyām
वीतिराधसाभ्यः
vītírādhasābhyaḥ
Ablative वीतिराधसायाः / वीतिराधसायै²
vītírādhasāyāḥ / vītírādhasāyai²
वीतिराधसाभ्याम्
vītírādhasābhyām
वीतिराधसाभ्यः
vītírādhasābhyaḥ
Genitive वीतिराधसायाः / वीतिराधसायै²
vītírādhasāyāḥ / vītírādhasāyai²
वीतिराधसयोः
vītírādhasayoḥ
वीतिराधसानाम्
vītírādhasānām
Locative वीतिराधसायाम्
vītírādhasāyām
वीतिराधसयोः
vītírādhasayoḥ
वीतिराधसासु
vītírādhasāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of वीतिराधस् (vītírādhas)
Singular Dual Plural
Nominative वीतिराधः
vītírādhaḥ
वीतिराधसी
vītírādhasī
वीतिराधांसि
vītírādhāṃsi
Vocative वीतिराधः
vī́tirādhaḥ
वीतिराधसी
vī́tirādhasī
वीतिराधांसि
vī́tirādhāṃsi
Accusative वीतिराधः
vītírādhaḥ
वीतिराधसी
vītírādhasī
वीतिराधांसि
vītírādhāṃsi
Instrumental वीतिराधसा
vītírādhasā
वीतिराधोभ्याम्
vītírādhobhyām
वीतिराधोभिः
vītírādhobhiḥ
Dative वीतिराधसे
vītírādhase
वीतिराधोभ्याम्
vītírādhobhyām
वीतिराधोभ्यः
vītírādhobhyaḥ
Ablative वीतिराधसः
vītírādhasaḥ
वीतिराधोभ्याम्
vītírādhobhyām
वीतिराधोभ्यः
vītírādhobhyaḥ
Genitive वीतिराधसः
vītírādhasaḥ
वीतिराधसोः
vītírādhasoḥ
वीतिराधसाम्
vītírādhasām
Locative वीतिराधसि
vītírādhasi
वीतिराधसोः
vītírādhasoḥ
वीतिराधःसु
vītírādhaḥsu