सिद्धार्थ
Jump to navigation
Jump to search
Sanskrit[edit]
Alternative scripts[edit]
Alternative scripts
- ᬲᬶᬤ᭄ᬥᬵᬃᬣ (Balinese script)
- সিদ্ধাৰ্থ (Assamese script)
- সিদ্ধার্থ (Bengali script)
- 𑰭𑰰𑰟𑰿𑰠𑰯𑰨𑰿𑰞 (Bhaiksuki script)
- 𑀲𑀺𑀤𑁆𑀥𑀸𑀭𑁆𑀣 (Brahmi script)
- 𑌸𑌿𑌦𑍍𑌧𑌾𑌰𑍍𑌥 (Grantha script)
- સિદ્ધાર્થ (Gujarati script)
- ਸਿਦੑਧਾਰੑਥ (Gurmukhi script)
- ꦱꦶꦢ꧀ꦣꦴꦂꦡ (Javanese script)
- សិទ្ធាថ៌ (Khmer script)
- ಸಿದ್ಧಾರ್ಥ (Kannada script)
- ສິທ຺ຘາຣ຺ຖ (Lao script)
- സിദ്ധാര്ഥ (Malayalam script)
- 𑘭𑘱𑘟𑘿𑘠𑘰𑘨𑘿𑘞 (Modi script)
- ᠰᠢᢑᢑᠾᠠᢗᠷᠲᠠ᠋ (Mongolian script)
- ᠰᡳᡩᢡᠠ᠊ᠠᡵᡨᠠ (Manchu script)
- သိဒ္ဓါရ်္ထ (Burmese script)
- 𑧍𑧒𑦿𑧠𑧀𑧑𑧈𑧠𑦾 (Nandinagari script)
- 𑐳𑐶𑐡𑑂𑐢𑐵𑐬𑑂𑐠 (Newa script)
- ସିଦ୍ଧାର୍ଥ (Oriya script)
- ꢱꢶꢣ꣄ꢤꢵꢬ꣄ꢢ (Saurashtra script)
- 𑆱𑆴𑆢𑇀𑆣𑆳𑆫𑇀𑆡 (Sharada script)
- 𑖭𑖰𑖟𑖿𑖠𑖯𑖨𑖿𑖞 (Siddham script)
- සිද්ධාර්ථ (Sinhalese script)
- సిద్ధార్థ (Telugu script)
- สิทฺธารฺถ (Thai script)
- སི་དྡྷཱ་རྠ (Tibetan script)
- 𑒮𑒱𑒠𑓂𑒡𑒰𑒩𑓂𑒟 (Tirhuta script)
Etymology[edit]
Compound of सिद्ध (siddha, “to accomplish”) + अर्थ (artha, “aim, goal”).
Pronunciation[edit]
- (Vedic) IPA(key): /sid.dʱɑːɾ.tʰɐ/, [sid̚.dʱɑːɾ.tʰɐ]
- (Classical) IPA(key): /s̪id̪ˈd̪ʱɑːɾ.t̪ʰɐ/, [s̪id̪̚ˈd̪ʱɑːɾ.t̪ʰɐ]
Proper noun[edit]
सिद्धार्थ • (siddhārtha) m
- a male given name, equivalent to English Siddhartha, famously held by:
- Gautama Buddha, founder of Buddhism
Declension[edit]
Masculine a-stem declension of सिद्धार्थ | |||
---|---|---|---|
Nom. sg. | सिद्धार्थः (siddhārthaḥ) | ||
Gen. sg. | सिद्धार्थस्य (siddhārthasya) | ||
Singular | Dual | Plural | |
Nominative | सिद्धार्थः (siddhārthaḥ) | सिद्धार्थौ (siddhārthau) | सिद्धार्थाः (siddhārthāḥ) |
Vocative | सिद्धार्थ (siddhārtha) | सिद्धार्थौ (siddhārthau) | सिद्धार्थाः (siddhārthāḥ) |
Accusative | सिद्धार्थम् (siddhārtham) | सिद्धार्थौ (siddhārthau) | सिद्धार्थान् (siddhārthān) |
Instrumental | सिद्धार्थेन (siddhārthena) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थैः (siddhārthaiḥ) |
Dative | सिद्धार्थाय (siddhārthāya) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थेभ्यः (siddhārthebhyaḥ) |
Ablative | सिद्धार्थात् (siddhārthāt) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थेभ्यः (siddhārthebhyaḥ) |
Genitive | सिद्धार्थस्य (siddhārthasya) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थानाम् (siddhārthānām) |
Locative | सिद्धार्थे (siddhārthe) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थेषु (siddhārtheṣu) |
Adjective[edit]
सिद्धार्थ • (siddhārtha)
- reached a goal, accomplished an aim; successful
- c. 400 BCE, Mahābhārata 2.42.51:
- साम्राज्यं समनुप्राप्ताः पुत्रास्ते ऽद्य पितृष्वसः ।
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिम अवाप्नुहि॥- sāmrājyaṃ samanuprāptāḥ putrāste ʼdya pitṛṣvasaḥ .
siddhārthā vasumantaśca sā tvaṃ prītima avāpnuhi.
- sāmrājyaṃ samanuprāptāḥ putrāste ʼdya pitṛṣvasaḥ .
- साम्राज्यं समनुप्राप्ताः पुत्रास्ते ऽद्य पितृष्वसः ।
- efficacious; leading to a goal
Declension[edit]
Masculine a-stem declension of सिद्धार्थ | |||
---|---|---|---|
Nom. sg. | सिद्धार्थः (siddhārthaḥ) | ||
Gen. sg. | सिद्धार्थस्य (siddhārthasya) | ||
Singular | Dual | Plural | |
Nominative | सिद्धार्थः (siddhārthaḥ) | सिद्धार्थौ (siddhārthau) | सिद्धार्थाः (siddhārthāḥ) |
Vocative | सिद्धार्थ (siddhārtha) | सिद्धार्थौ (siddhārthau) | सिद्धार्थाः (siddhārthāḥ) |
Accusative | सिद्धार्थम् (siddhārtham) | सिद्धार्थौ (siddhārthau) | सिद्धार्थान् (siddhārthān) |
Instrumental | सिद्धार्थेन (siddhārthena) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थैः (siddhārthaiḥ) |
Dative | सिद्धार्थाय (siddhārthāya) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थेभ्यः (siddhārthebhyaḥ) |
Ablative | सिद्धार्थात् (siddhārthāt) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थेभ्यः (siddhārthebhyaḥ) |
Genitive | सिद्धार्थस्य (siddhārthasya) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थानाम् (siddhārthānām) |
Locative | सिद्धार्थे (siddhārthe) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थेषु (siddhārtheṣu) |
Feminine ā-stem declension of सिद्धार्थ | |||
---|---|---|---|
Nom. sg. | सिद्धार्था (siddhārthā) | ||
Gen. sg. | सिद्धार्थायाः (siddhārthāyāḥ) | ||
Singular | Dual | Plural | |
Nominative | सिद्धार्था (siddhārthā) | सिद्धार्थे (siddhārthe) | सिद्धार्थाः (siddhārthāḥ) |
Vocative | सिद्धार्थे (siddhārthe) | सिद्धार्थे (siddhārthe) | सिद्धार्थाः (siddhārthāḥ) |
Accusative | सिद्धार्थाम् (siddhārthām) | सिद्धार्थे (siddhārthe) | सिद्धार्थाः (siddhārthāḥ) |
Instrumental | सिद्धार्थया (siddhārthayā) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थाभिः (siddhārthābhiḥ) |
Dative | सिद्धार्थायै (siddhārthāyai) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थाभ्यः (siddhārthābhyaḥ) |
Ablative | सिद्धार्थायाः (siddhārthāyāḥ) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थाभ्यः (siddhārthābhyaḥ) |
Genitive | सिद्धार्थायाः (siddhārthāyāḥ) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थानाम् (siddhārthānām) |
Locative | सिद्धार्थायाम् (siddhārthāyām) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थासु (siddhārthāsu) |
Neuter a-stem declension of सिद्धार्थ | |||
---|---|---|---|
Nom. sg. | सिद्धार्थम् (siddhārtham) | ||
Gen. sg. | सिद्धार्थस्य (siddhārthasya) | ||
Singular | Dual | Plural | |
Nominative | सिद्धार्थम् (siddhārtham) | सिद्धार्थे (siddhārthe) | सिद्धार्थानि (siddhārthāni) |
Vocative | सिद्धार्थ (siddhārtha) | सिद्धार्थे (siddhārthe) | सिद्धार्थानि (siddhārthāni) |
Accusative | सिद्धार्थम् (siddhārtham) | सिद्धार्थे (siddhārthe) | सिद्धार्थानि (siddhārthāni) |
Instrumental | सिद्धार्थेन (siddhārthena) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थैः (siddhārthaiḥ) |
Dative | सिद्धार्थाय (siddhārthāya) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थेभ्यः (siddhārthebhyaḥ) |
Ablative | सिद्धार्थात् (siddhārthāt) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थेभ्यः (siddhārthebhyaḥ) |
Genitive | सिद्धार्थस्य (siddhārthasya) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थानाम् (siddhārthānām) |
Locative | सिद्धार्थे (siddhārthe) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थेषु (siddhārtheṣu) |
Noun[edit]
सिद्धार्थ • (siddhārtha) n
Declension[edit]
Neuter a-stem declension of सिद्धार्थ | |||
---|---|---|---|
Nom. sg. | सिद्धार्थम् (siddhārtham) | ||
Gen. sg. | सिद्धार्थस्य (siddhārthasya) | ||
Singular | Dual | Plural | |
Nominative | सिद्धार्थम् (siddhārtham) | सिद्धार्थे (siddhārthe) | सिद्धार्थानि (siddhārthāni) |
Vocative | सिद्धार्थ (siddhārtha) | सिद्धार्थे (siddhārthe) | सिद्धार्थानि (siddhārthāni) |
Accusative | सिद्धार्थम् (siddhārtham) | सिद्धार्थे (siddhārthe) | सिद्धार्थानि (siddhārthāni) |
Instrumental | सिद्धार्थेन (siddhārthena) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थैः (siddhārthaiḥ) |
Dative | सिद्धार्थाय (siddhārthāya) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थेभ्यः (siddhārthebhyaḥ) |
Ablative | सिद्धार्थात् (siddhārthāt) | सिद्धार्थाभ्याम् (siddhārthābhyām) | सिद्धार्थेभ्यः (siddhārthebhyaḥ) |
Genitive | सिद्धार्थस्य (siddhārthasya) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थानाम् (siddhārthānām) |
Locative | सिद्धार्थे (siddhārthe) | सिद्धार्थयोः (siddhārthayoḥ) | सिद्धार्थेषु (siddhārtheṣu) |
References[edit]
- Monier Williams (1899), “सिद्धार्थ”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1216.
Categories:
- Sanskrit compound terms
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit proper nouns
- Sanskrit proper nouns in Devanagari script
- Sanskrit masculine nouns
- Sanskrit given names
- Sanskrit male given names
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit terms with quotations
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit neuter nouns