Wiktionary:Sandbox

From Wiktionary, the free dictionary
(Redirected from Wiktionary:Test area)
Jump to navigation Jump to search

This is the sandbox, a page for experimenting with editing Wiktionary pages. Feel free to try out your skills at formatting here by editing this page. Alternatively, you may want to read through How to edit a page for explanations.

Please do not place copyrighted, offensive or libelous content in the sandbox.

NOTE: Any content added to this page may be deleted in twelve hours or less. Do not use this page for anything that you want to keep.

Quick reset: replace contents of this page with {{subst:/Default}}



Masculine a-stem declension of कल्प (kalpa)
Singular Dual Plural
Nominative कल्पः
kalpaḥ
कल्पौ / कल्पा¹
kalpau / kalpā¹
कल्पाः / कल्पासः¹
kalpāḥ / kalpāsaḥ¹
Vocative कल्प
kalpa
कल्पौ / कल्पा¹
kalpau / kalpā¹
कल्पाः / कल्पासः¹
kalpāḥ / kalpāsaḥ¹
Accusative कल्पम्
kalpam
कल्पौ / कल्पा¹
kalpau / kalpā¹
कल्पान्
kalpān
Instrumental कल्पेन
kalpena
कल्पाभ्याम्
kalpābhyām
कल्पैः / कल्पेभिः¹
kalpaiḥ / kalpebhiḥ¹
Dative कल्पाय
kalpāya
कल्पाभ्याम्
kalpābhyām
कल्पेभ्यः
kalpebhyaḥ
Ablative कल्पात्
kalpāt
कल्पाभ्याम्
kalpābhyām
कल्पेभ्यः
kalpebhyaḥ
Genitive कल्पस्य
kalpasya
कल्पयोः
kalpayoḥ
कल्पानाम्
kalpānām
Locative कल्पे
kalpe
कल्पयोः
kalpayoḥ
कल्पेषु
kalpeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कल्पा (kalpā)
Singular Dual Plural
Nominative कल्पा
kalpā
कल्पे
kalpe
कल्पाः
kalpāḥ
Vocative कल्पे
kalpe
कल्पे
kalpe
कल्पाः
kalpāḥ
Accusative कल्पाम्
kalpām
कल्पे
kalpe
कल्पाः
kalpāḥ
Instrumental कल्पया / कल्पा¹
kalpayā / kalpā¹
कल्पाभ्याम्
kalpābhyām
कल्पाभिः
kalpābhiḥ
Dative कल्पायै
kalpāyai
कल्पाभ्याम्
kalpābhyām
कल्पाभ्यः
kalpābhyaḥ
Ablative कल्पायाः / कल्पायै²
kalpāyāḥ / kalpāyai²
कल्पाभ्याम्
kalpābhyām
कल्पाभ्यः
kalpābhyaḥ
Genitive कल्पायाः / कल्पायै²
kalpāyāḥ / kalpāyai²
कल्पयोः
kalpayoḥ
कल्पानाम्
kalpānām
Locative कल्पायाम्
kalpāyām
कल्पयोः
kalpayoḥ
कल्पासु
kalpāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of कल्पी (kalpī)
Singular Dual Plural
Nominative कल्पी
kalpī
कल्प्यौ / कल्पी¹
kalpyau / kalpī¹
कल्प्यः / कल्पीः¹
kalpyaḥ / kalpīḥ¹
Vocative कल्पि
kalpi
कल्प्यौ / कल्पी¹
kalpyau / kalpī¹
कल्प्यः / कल्पीः¹
kalpyaḥ / kalpīḥ¹
Accusative कल्पीम्
kalpīm
कल्प्यौ / कल्पी¹
kalpyau / kalpī¹
कल्पीः
kalpīḥ
Instrumental कल्प्या
kalpyā
कल्पीभ्याम्
kalpībhyām
कल्पीभिः
kalpībhiḥ
Dative कल्प्यै
kalpyai
कल्पीभ्याम्
kalpībhyām
कल्पीभ्यः
kalpībhyaḥ
Ablative कल्प्याः / कल्प्यै²
kalpyāḥ / kalpyai²
कल्पीभ्याम्
kalpībhyām
कल्पीभ्यः
kalpībhyaḥ
Genitive कल्प्याः / कल्प्यै²
kalpyāḥ / kalpyai²
कल्प्योः
kalpyoḥ
कल्पीनाम्
kalpīnām
Locative कल्प्याम्
kalpyām
कल्प्योः
kalpyoḥ
कल्पीषु
kalpīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कल्प (kalpa)
Singular Dual Plural
Nominative कल्पम्
kalpam
कल्पे
kalpe
कल्पानि / कल्पा¹
kalpāni / kalpā¹
Vocative कल्प
kalpa
कल्पे
kalpe
कल्पानि / कल्पा¹
kalpāni / kalpā¹
Accusative कल्पम्
kalpam
कल्पे
kalpe
कल्पानि / कल्पा¹
kalpāni / kalpā¹
Instrumental कल्पेन
kalpena
कल्पाभ्याम्
kalpābhyām
कल्पैः / कल्पेभिः¹
kalpaiḥ / kalpebhiḥ¹
Dative कल्पाय
kalpāya
कल्पाभ्याम्
kalpābhyām
कल्पेभ्यः
kalpebhyaḥ
Ablative कल्पात्
kalpāt
कल्पाभ्याम्
kalpābhyām
कल्पेभ्यः
kalpebhyaḥ
Genitive कल्पस्य
kalpasya
कल्पयोः
kalpayoḥ
कल्पानाम्
kalpānām
Locative कल्पे
kalpe
कल्पयोः
kalpayoḥ
कल्पेषु
kalpeṣu
Notes
  • ¹Vedic
  • test


Present: तनुते (tanute)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
तनुते
tanute
तन्वाते
tanvāte
तन्वते
tanvate
Second -
-
-
-
-
-
तनुषे
tanuṣe
तन्वाथे
tanvāthe
तनुध्वे
tanudhve
First -
-
-
-
-
-
तन्वे
tanve
तन्वहे / तनुवहे
tanvahe / tanuvahe
तन्महे / तनुमहे
tanmahe / tanumahe
Imperative
Third -
-
-
-
-
-
तनुताम्
tanutām
तन्वाताम्
tanvātām
तन्वताम्
tanvatām
Second -
-
-
-
-
-
तनुष्व
tanuṣva
तन्वाथाम्
tanvāthām
तनुध्वम्
tanudhvam
First -
-
-
-
-
-
तनवै
tanavai
तनवावहै
tanavāvahai
तनवामहै
tanavāmahai
Optative/Potential
Third -
-
-
-
-
-
तन्वीत
tanvīta
तन्वीयाताम्
tanvīyātām
तन्वीरन्
tanvīran
Second -
-
-
-
-
-
तन्वीथाः
tanvīthāḥ
तन्वीयाथाम्
tanvīyāthām
तन्वीध्वम्
tanvīdhvam
First -
-
-
-
-
-
तन्वीय
tanvīya
तन्वीवहि
tanvīvahi
तन्वीमहि
tanvīmahi
Participles
-
-
तन्वान
tanvāna
Present: तनुते (tanuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
तनुते
tanuté
तन्वाते
tanvā́te
तन्वते
tanváte
Second -
-
-
-
-
-
तनुषे
tanuṣé
तन्वाथे
tanvā́the
तनुध्वे
tanudhvé
First -
-
-
-
-
-
तन्वे
tanvé
तन्वहे / तनुवहे
tanváhe / tanuváhe
तन्महे / तनुमहे
tanmáhe / tanumáhe
Imperative
Third -
-
-
-
-
-
तनुताम्
tanutā́m
तन्वाताम्
tanvā́tām
तन्वताम्
tanvátām
Second -
-
-
-
-
-
तनुष्व
tanuṣvá
तन्वाथाम्
tanvā́thām
तनुध्वम्
tanudhvám
First -
-
-
-
-
-
तनवै
tanávai
तनवावहै
tanávāvahai
तनवामहै
tanávāmahai
Optative/Potential
Third -
-
-
-
-
-
तन्वीत
tanvītá
तन्वीयाताम्
tanvīyā́tām
तन्वीरन्
tanvīrán
Second -
-
-
-
-
-
तन्वीथाः
tanvīthā́ḥ
तन्वीयाथाम्
tanvīyā́thām
तन्वीध्वम्
tanvīdhvám
First -
-
-
-
-
-
तन्वीय
tanvīyá
तन्वीवहि
tanvīváhi
तन्वीमहि
tanvīmáhi
Participles
-
-
तन्वान
tanvāná
Present: स्नाते (snāté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
स्नाते
snāté
स्नाते
snā́te
स्नाते
snā́te
Second -
-
-
-
-
-
स्नासे
snāsé
स्नाथे
snā́the
स्नाध्वे
snādhvé
First -
-
-
-
-
-
स्नै
snaí
स्नावहे
snāváhe
स्नामहे
snāmáhe
Imperative
Third -
-
-
-
-
-
स्नाताम्
snātā́m
स्नाताम्
snā́tām
स्नाताम्
snā́tām
Second -
-
-
-
-
-
स्नास्व
snāsvá
स्नाथाम्
snā́thām
स्नाध्वम्
snādhvám
First -
-
-
-
-
-
स्नै
snaí
स्नावहै
snā́vahai
स्नामहै
snā́mahai
Optative/Potential
Third -
-
-
-
-
-
स्नेत
snéta
स्नेयाताम्
snéyātām
स्नेरन्
snéran
Second -
-
-
-
-
-
स्नेथाः
snéthāḥ
स्नेयाथाम्
snéyāthām
स्नेध्वम्
snédhvam
First -
-
-
-
-
-
स्नेय
snéya
स्नेवहि
snévahi
स्नेमहि
snémahi
Participles
-
-
स्नान
snā́na
Present: जहाते (jahāté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
जहाते
jahāté
जहाते
jáhāte
जहते
jáhate
Second -
-
-
-
-
-
जहासे
jahāsé
जहाथे
jáhāthe
जहाध्वे
jahādhvé
First -
-
-
-
-
-
जहे
jáhe
जहावहे
jahāváhe
जहामहे
jahāmáhe
Imperative
Third -
-
-
-
-
-
जहाताम्
jahātā́m
जहाताम्
jáhātām
जहताम्
jáhatām
Second -
-
-
-
-
-
जहास्व
jahāsvá
जहाथाम्
jáhāthām
जहाध्वम्
jahādhvám
First -
-
-
-
-
-
- - -
Optative/Potential
Third -
-
-
-
-
-
जहीत
jáhīta
जहीयाताम्
jáhīyātām
जहीरन्
jáhīran
Second -
-
-
-
-
-
जहीथाः
jáhīthāḥ
जहीयाथाम्
jáhīyāthām
जहीध्वम्
jáhīdhvam
First -
-
-
-
-
-
जहीय
jáhīya
जहीवहि
jáhīvahi
जहीमहि
jáhīmahi
Participles
-
-
जहान
jáhāna