अनन्तरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तरम्, त्रि, (नास्ति अन्तरमवकाशो यस्य तत् ।) अनवकाशं । अन्तररहितं । तत्पर्य्यायः ॥ अव्य- वहितं २ संसक्तं ३ अपटान्तरं ४ । इति हेम- चन्द्रः ॥ पश्चादर्थे क्ली ॥ (पश्चात् । ततःपरं । यथा रघुवंशे, -- “पितुरनन्तरमुत्तरकोशलान्” ॥)

"https://sa.wiktionary.org/w/index.php?title=अनन्तरम्&oldid=111212" इत्यस्माद् प्रतिप्राप्तम्