अनुराध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराध [anurādha], a.

Causing welfare; also written as अनूराध; इन्द्रं वयमनूराधं हवामहे Av.

Born under the asterism अनुराधा P.IV.3.34. -धः N. of a Buddhist. -धा [अनुगता राधां विशाखाम् ।] N. of the 17th of the 27 lunar mansions or asterisms (so called because it follows राधा or विशाखा). It consists of four stars. -Comp. -ग्रामः, -पुरम् the ancient capital of Laṅkā or Ceylon; founded by अनुराध. Also called अनुरोधपुर, described by Rājaśekhara as full of curiosities. It is a large town in the north of Ceylon "with 16 square granite pillars which supported the floor of an enormous monastery called 'The Great Brazen Palace' said to have been built in 161 B. C."

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनुराध/ अनु-राध mfn. See. अनूराध

अनुराध/ अनु-राध mfn. born under the asterism अनुराधाPa1n2. 4-3 , 34

अनुराध/ अनु-राध m. N. of a Buddhist

अनुराध/ अनु-राध m. pl. the seventeenth of the twenty-eight नक्षत्रs or lunar mansions (a constellation described as a line of oblations).

"https://sa.wiktionary.org/w/index.php?title=अनुराध&oldid=486278" इत्यस्माद् प्रतिप्राप्तम्