अमनुष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमनुष्य¦ पु॰ अप्राशस्त्ये न॰ त॰।

१ मनुष्योचितकर्त्तव्यशून्येजातिमात्रमनुष्ये

२ मनुष्यभिन्ने गन्धर्व्वादौ च
“सहस्रसंवत्सरम-मनुष्याणामसम्भवात्” कात्या॰

१ ,

६ ,

१७ । सहस्रसंवत्सर-[Page0319-a+ 38] सत्रम् अमनुष्याणां मनुष्यभिन्नानां गन्धर्व्वादीनां सम्भवात्सहस्रायुष्यं भवति मनुष्याणां तु तदसम्भवात्” कर्क॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमनुष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Unmanly. E. अ neg. मनुष्य a man.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमनुष्य [amanuṣya], a.

Not human, not manly.

Not frequented by man.

ष्यः Not a man; नामनुष्ये भवत्यग्निः Rām.2.93.22.

A demon, fiend (= रक्षःपिशाचादि Sk. on P.II.4.23). -ता Unmanliness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमनुष्य/ अ-मनुष्य m. no man , any other being but a man Ka1tyS3r. R. ii , 93 , 21 ( ना--मनुष्ये, " only with men ")

अमनुष्य/ अ-मनुष्य m. a demon Pa1n2. 2-4 , 23.

"https://sa.wiktionary.org/w/index.php?title=अमनुष्य&oldid=487979" इत्यस्माद् प्रतिप्राप्तम्