अल्पायुस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पायुः, [स्] पुं, (अल्पं संक्षिप्तं आयुर्जीवनकालो यस्य सः ।) छागः । इति त्रिकाण्डशेषः ॥ अचि- रजीविते त्रि ॥ (अदीर्घजीवी । “दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागी च सततं व्याधितोऽल्पायुरेव च” । इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पायुस्¦ पु॰ अल्पमायुः जीवनकालो यस्य।

१ छागेपशुषु तस्यैवाल्पायुष्कत्वात् तथात्वम्।

२ अल्पजीवनकाले त्रि॰।
“दुराचारोहि पुरुषो लोके भवतिनिन्दितः। दुःखभागी च सततं व्याधितोऽल्पायुरेवच” मनुः वा कप अल्पायुष्कोऽप्यत्र। कर्म्म॰। यस्य यावदायुरुचितं ततोऽल्पमिते। जीवनकाले

३ आयुश्चजीवनकालः
“शतायुर्वै पुरुष” इति श्रुतेः शत-वर्षावच्छिन्नजीवनकालोनराणामादुः। एवमन्येषा-मायुःपरिमाणमायुःशब्दे वक्ष्यते। तत्र विशेषकालतायांज्योतिषोक्तग्रहयोगस्य सूचकता यथा जातकालङ्कारे।
“आयुर्मूलं जन्मिनां जीवनं स्यादाजीवानां निर्जराणांसुधेव। एवम्राहुः पूर्ब्बमाचार्य्यवर्य्यास्तस्मादायुर्योगजाख्यंप्रवक्ष्ये। लग्नाधीशोऽतिवीर्य्यो यदि शुभविहगैर्वीक्षितःकेन्द्रयातैर्दत्ते ह्यायुः सुदीर्घं गुणगणहितं श्रीयुतंमानवानाम्। सौम्याः स्वीयालयस्था जनुषि च रज-नीनायके स्वीयतुङ्गे वीर्य्याढ्ये लग्ननाथे वपुषि च शरदांषष्टिरायुर्नराणाम्॥ सौम्याः केन्द्रालयस्थावपुषि सुर-गुरौ लम्बतोवा सुधांशोरायुर्युक्तं न दृष्टं न च गगनगतैःसप्नतिर्वत्सराणाम्। याता मूलत्रिकोणे शुभगगनचराःखीयतुङ्गे सुरेज्ये लग्नाधीशोऽतिवीर्य्यो गगनवसु

८० समा-संख्यमायुर्नराणाम्॥ सौम्ये केन्द्रेऽतिवीर्य्ये यदि निघनपदंखेटहीनं समाः स्युस्त्रिंशत् सौम्येक्षितं चेद्गगन-हिमकरैः संयुतोऽथ स्वभे चेत्। स्वल्पांशे चामरेज्ये मुनि-नयन

२७ मितं स्वर्क्षगो लग्नगो वा चन्द्रोद्यूने शुभश्चेद्-[Page0414-a+ 38] गगनरसमिनं

६० कोणगाः सौम्यखेटाः॥ कीटे लग्नेसुरेज्ये यदि भवति तदा खाष्ट

८० तुल्यं लवेशे धर्म्माङ्गे-वाङ्गनाये निधनभवनगे क्रूरदृष्टेऽम्बुहस्ताः

२४ । लग्नाधीशाष्टनाथौ लयभवनगतौ सप्तविंशत्

२७ विलग्ने क्रूरेज्यौचन्द्रदृष्टौ यदि निधनगतः कश्चनास्ते द्विपक्षाः

२२ ॥ लग्नेदू क्रूरहीनौ वपुषि सुरगुरौ रन्ध्रभं खेटहीनं केन्द्रेसौम्ये खशैलाः

७० सितविबुथपुरू स्याच्छतं

१०

० केन्द्र-गौ चेत्। वागीशे कर्कलग्ने शतमिह भृगुजे केन्द्रगेऽथार्क-सूनो धर्माङ्गस्थे सुधांशौ व्ययनवमगते हायनानां शतंस्यात्॥ धीकेन्द्रायुर्नवस्था यदि खलखचरा नोगुरोर्भे विलग्ने केन्द्रे काव्ये गुरौ वा शतमथ निधनं सौम्यदृष्टं शतं स्यात्। लग्नादिन्दोर्न खेटा यदि निधन-गता वीर्य्यभाजौ सितेज्यौ पूर्णायुः स्वीयराशौ शुभगगन-चराः षष्टिरङ्गोच्चगेज्ये॥ कोदण्डान्त्यार्द्वमङ्गं यदि सकल-खगाः स्वोच्चगा ज्ञे निजांशे गोस्थे पूर्णं च केन्द्रेसुरगुरुभृगुजो लाभगेऽब्जे परायुः। शुक्रे नीचे तनुस्थेनिधनपदगते सोम्यदृष्टे सुधांशौ जीवः केन्द्रे शतंस्यादय तनुगृहपश्छिद्रगः पुष्करेऽब्जे॥ वागीशोवीर्य्यदुक्तोनवमभवनगाः सर्वखेटाःशतायुः कर्केऽङ्गे चन्द्रजीवौसहजरिपुभगे स्यात् कविज्ञौ च केन्द्रे। केन्द्रे सूर्य्यार-मन्दागुरुनवलबगा वाक्पतो लग्नयाते व्यष्टस्थानेषु शेषाःशरगज

८५ कलितं स्यान्नराणां तदायुः॥ क्रूराः सौम्यां-शयाता उपचयगृहगाः

३ ,

६ ,

१० ,

११ , कातराः कण्टक

१ ,

४ ,

७ ,

१० स्थाः सौम्या व्योमार्कसङ्ख्यं

१२

० यदितपनकुजौरन्ध्रगो नो परायुः। केन्द्रे लग्नेशजीवौ नवसुतनिलयेकण्टके

१४ ,

७१

० , नो ख लाख्याःसम्पूर्ण्णंपापखेटायदि गुरुल-बर्गाजीवभागे च सौम्याः। युग्नर्क्षांशे गता वा व्ययधनगृहगाश्चेच्छुभाः शीतमानुः सम्पूर्णो लग्नयायी शतमिह हि नृणा-{??}न्दिरामन्दिरं स्यात्। लग्नेशः सौम्ययुक्तो वपुषि च लयपोरन्धरो नान्यदृष्टो विंशत् केन्द्रें लयेशे बलवियुजि तथा लग्नपेत्रिंशदायुः॥ इन्दावापोक्लिमस्थे

३ ,

६ ,

९ ,

१२ , तदनु तनुपतौनिर्बले पापदृष्टेदन्तैस्तुल्यं

३२ ततोऽर्कोऽशुभस्वगविवरेलग्नतो-ऽब्जात्त्रिसंख्यम्। रिप्फेकेन्द्रे सुरेज्ये गुरुरिपुसहजे स्यात् सवापोऽङ्गनाथो रामाब्दं कर्कलग्ने कुजतुहिनकरौ केन्द्ररन्ध्नेग्रहो न॥ रामाब्दं

३ स्याल्लयेशो वपुपि च निधनंसौम्यहीनं खवेदाः

४० लग्नेशोरन्ध्रयातो वपुषि निधनपः{??}न्नृणां वाणसंख्यम्

५ । नक्रे तिम्मांशुमन्दौ सहजरिपु-ततौ कण्ठके

१ ,

४ ,

७ ,

१० रन्ध्रनाथः पारावाराब्धिसंख्यं

४४ [Page0414-b+ 38] तदनु शुभखगाः स्वांशगास्त्रिंशदायुः॥ अङ्गेशे सौम्यदृष्टे यदिशुभविहगावीर्य्यवन्तस्तदानीम् यातः सौम्ये गणेऽब्जी गुणमुनिगणितं

७३ रन्ध्रगैर्मध्यमायुः। स्याच्चन्द्रादह्नि पादैरथ तपनसुते द्व्यङ्गलग्नं प्रयाते रिप्फेशोवायुरीज्यो यदिबलरहितं कङ्कपत्राक्षसंख्यम्

५५ ॥ कर्काङ्गे चण्डधामाखलविहगयुतः पुष्करे ज्ञो द्विजेन्द्रो वागीशोऽनस्तयायीविशिखपवनयुक्

७५ स्याच्चतुर्थास्पदस्थः। सौम्यः पीयूषधामान्तिमतनुविलये संस्थितीऽसौ कवीज्यावेकर्क्षे पुष्क-राक्षं

५० व्ययरिपुनिधने मूर्त्तिपश्चन्द्रयुक्तः॥ मन्दांशेलग्ननाथो भुजगशरमितं

५८ स्यादथो सौम्यखेटारन्ध्रे नो देहनाथो व्ययरिपुनिधने पापयुक् षष्टि

६० रायुः। राशीशोलग्ननाथो दिनमणिसहितो मृत्युगोवासवेज्योनो केन्द्रे षष्टिरायुर्व्वपुषि दिनकरः शत्रुभौमान्वितश्चेत्॥ वागीशोहीनवीर्य्यो व्ययतनुजगते यामिनीशे खशैला

७० घर्मे सर्वैः परायुः स्वलखगलबगैः केन्द्रयातैरशीतिः

८० । क्रूरैः क्रूरर्क्षयातैः शुभभवनगतैः सौम्यखेटैः सवीय्यलग्नेशे स्यात् परायुः सुतभवनगतैः षष्टिरायुर्नराणाम्॥ सारङ्गस्यान्त्यभागे यदि वपुषि गते चाद्यमागे च केन्द्रेसोम्याः खेटाः शतं स्याद्वसु

८ सहज

३ सुखे

४ स्याच्चिरायुःसमस्ताः। लग्नात् प्रालेयधाम्नो निधनसदनपोरिप्फ-केन्द्रेऽष्टविंशत्

२८ केन्द्रे सौम्यग्रहोने यदि मृतिभवनेकश्चिदास्ते खरामाः

३० ॥ क्षीणे प्रालेयभानौ यदिखलखचरो रन्ध्रगोरन्ध्र नेता केन्द्रस्थो लग्ननाथो निजबलरहितः खाश्वि

२० तुल्यं तदायुः। सोम्यैरापोक्लिमस्थैर्दिनमणिजविधू वैरिरन्ध्रालयस्थौ तुल्यं कामाङ्कुशैः

२२ स्या-दथ धनलयगौ रिप्फगौ पापखेटौ॥ हीनौ खर्भानुना वायदि हिममहसाकाशबाहु

२० प्रमाणं केन्द्रस्थौ सूर्य्य-मन्दो यदि वपुषि कुजः पुष्पवाणाङ्कुशः

२५
“स्यात्। शुक्रेज्यावङ्गयातौ तनयभवनगौ भानुपापावनायुर्जन्मेशःसार्कलग्ने खलखगसहितो वेक्षितः स्यादनायुः॥ यत्सम्मोक्तं योगजातम्पुराणैर्होरापारावारपारप्रयातैः। तस्मादायुः सारमंशं गृहीत्वा पुंसामुक्तम्पुण्यभाजाम्मये-दम्॥ बलाबलविवेकेन पुनरागमयायिनाम्। सुमनोमिरिदंदेश्यमायुर्धर्म्मादिशालिनाम्”॥
“पाषस्त्रिकोणकेन्द्रे सौम्याः षष्ठाष्टमव्ययगताः। सूर्य्योदयेप्रसूतः सद्यः प्राणांस्त्यजति जन्तुः”। सूर्य्यरिष्टम्।
“षष्ठेऽष्टमे च चन्द्रः सद्योमरणाय पापसंदृष्टः। अष्टा-भिश्च शुभैर्दृष्टोवर्षैर्मिश्रैस्तदर्द्धेन”। चन्द्ररिष्टम्।
“सुत[Page0415-a+ 38] मदननवान्त्यलग्नरन्धेष्वशुभयुतोमरणाय शीतरश्मिः। भृगुसुतशशिपुत्रदेवपूज्यैर्य्यदि बलिभिर्न युतोऽवलोकितो-वा”। पापयुतचन्द्ररिष्टम्।
“द्यूनचतुरस्रसंस्थे पाप-द्वयमध्यगे शशिनि जातः। विलयं प्रयाति नियतंदेवैरपि रक्षितोबालः”। पापमध्यगचन्द्ररिष्टम्।
“क्षीणेशशिनि विलग्ने पापैः केन्द्रेषु मृत्युसंस्थैर्वा। भवतिविपत्तिरवश्यं जवनाधिपतेर्मतञ्चैतत्”। क्षीणचन्द्ररिष्टम्।
“नाग

८ गो

१ सिद्ध

२४ जाती

२२ षु

५ क्ष्मा

१ ब्धि

४ त्र्यश्वि

२३ धृति

१८ र्नखाः

२० । क्ष्माग्नि

२१ दिक्

१० चेत्यजाद्यंशे तत्तुल्याब्दैर्विधौ व्यसुः”। मेषादीनां त्रिंशांश-बिशेषस्थचन्द्ररिष्टम्।
“भौमे विलग्ने शुभदैरदृष्टः षष्ठे-ऽष्टमे वार्कसुतेन युक्तः। सद्यः शिशुं हन्ति वदेन्मुनीन्द्रःस्मरे यमारौ न शुभेक्षितौ च”। त्रिविधभौमरिष्टम्।
“कर्कटधामनि सौम्यः षष्ठाष्टमराशिगोविलग्नर्क्षात्। चन्द्रेण दृष्टमूर्त्तिर्वर्षचतुष्टयेन मारयति”। बुधरिष्टम्।
“वृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्य्येन्दुमौमार्कजदृष्टमूर्त्तिः। र्वर्षैस्त्रिभिर्भार्गवदृष्टिहीनोलोकान्तरं प्रापयति प्रसूतम्” वृहस्पतिरिष्टम्।
“रविशशिभवने शुक्रोद्वादशरिपुरन्ध्र-गोऽशुभैः सर्व्वैः। दृष्टः करोति मरणं षड्भिर्वर्षैः किमिहविचित्रम्”। शुक्ररिष्टम्।
“मारयति षोडशाहात्शनैश्चरः पापवीक्षितोलग्ने। संयुक्तोमासेन वर्षाच्छुद्ध्वस्तुसारयति”। त्रिविधशनिरिष्टम्।
“राहुश्चतुष्टयस्थोमर-णाय वीक्षितोभवति पापैः। वर्षैर्वदन्ति दशभिः षोडशभिःकेचिदाचार्य्याः। घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितंहरति राहुः। पापैर्निरीक्ष्यमाणः सप्तमितैर्निश्चितं वर्षैः”। राहुरिष्टम्।
“केतुर्य्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन् प्रसूयतेजन्तुः। रौद्रे सर्पमुहूर्त्ते प्राणैः संत्यज्यते चाशु”। केतुतिष्टम्।
“लग्ने ये द्रेक्काणा निगडाहिविहङ्गमपाश-धरसंज्ञाः। मरणाय सप्तवर्षे क्रूरयुताः स्वपतिदृष्टाः”। द्रेक्काणरिष्टम्।
“मीनकर्कटयोरन्त्यौ वृश्चिकस्याद्यमध्यमौ। सर्पाश्चत्वार एवैते द्रेक्काणा निगडाश्च ते। तुलामध्यान्त-सिंहाश्च कुम्भाद्याः पक्षिणः स्मृताः। वृषाद्यमकराद्यन्त्याद्रेक्काणाः पाशधारिणः”। लग्नाधिपजन्मपती षष्ठाष्टमरिप्-फगौ प्रसवकाले। अस्तमितौ मरणकरौ राशिप्रमितैर्वदे-द्वर्षैः। जन्मपतिर्जन्मराश्यधिपः। लग्नाधिपजन्माधिपरिष्टम्
“सौम्याः षष्ठाष्टमगाः पापैर्वक्रोपगतैर्दृष्टाः। मासेन मृत्यु-दास्तेयदि न शुभैस्तत्र संदृष्टाः”। सौम्यग्रहरिष्टम्।
“एकः पापोऽष्टमगः शत्रुगृही शत्रुवीक्षितोवर्षात्। मार-[Page0415-b+ 38] यति नरं प्रसूतं सुधारसोयेन पीतोऽपि”। पापग्रहरिष्टम्।
“होरायाः सप्तने सौरिर्हिवुकस्थश्च भास्करः। अस्मिन्योगे तु योजातः सोऽल्पायुर्भवति प्रिये। वसुषष्ठगते जीवेसमसप्तगते शनौ। द्वादशस्थोयदा भानुर्वर्षमेकं न जीवति”।
“प्रतिपद्युत्तराषाढा नवम्यामेव कृत्तिका। पूर्व्वभाद्रपदाष्ट-म्यामेकादश्याञ्च रोहिणी। द्वादश्याञ्च यदाश्लेषात्रयोदश्यां यदा मघा। एमिर्जातोन जीवेत यदि शक्र-समोभवेत्”। एवमन्येऽपि अल्पायुर्योगा आकरे दृश्याः। मनुना तु
“अनभ्यासेन वेदानामाचारस्य तु वर्ज्जनात्। आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति” इति अन्न-दोषादेरपि अल्पायुर्हेतुतोक्ता। अन्नदोषश्च अभक्ष्य भक्षणादितच्चाभक्ष्यशब्दे उक्तम् आचारश्च आचारशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पायुस्¦ mfn. (-युः-युः-युः)
1. Short lived.
2. Young of few years. m. (-युः) A goat. E. अल्प, and आयुस् life.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अल्पायुस्/ अल्पा mfn. shortlived Mn. iv , 157

अल्पायुस्/ अल्पा mfn. " of few years " , a goat L.

"https://sa.wiktionary.org/w/index.php?title=अल्पायुस्&oldid=209439" इत्यस्माद् प्रतिप्राप्तम्