अशिष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिष्ठ¦ त्रि॰ अश्नाति अश--अच् अतिशायने इष्ठन्।

१ भोक्तृतमे

२ अग्नौ पु॰ तस्य सर्ब्बभक्षकत्वात्तथात्वम्।
“अशीत-{??} ह्यग्निः” शत॰ ब्रा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिष्ठ [aśiṣṭha], a.

Eating much.

Ved. Reaching very far. -ष्ठः Fire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अशिष्ठ mfn. (superl.) " eating most " (as an equivalent for अशीतम) S3Br.

अशिष्ठ See. 2. अश्.

"https://sa.wiktionary.org/w/index.php?title=अशिष्ठ&oldid=211900" इत्यस्माद् प्रतिप्राप्तम्