सामग्री पर जाएँ

अष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टिः, स्त्री, (अस्यते पृथिव्यां क्षिप्यते इति + अस + क्तिन् । पृषोदरादित्वात् वत्वम् ।) वीजं । इत्युणादिकोषः ॥ आ~ठि इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टि¦ स्त्री अस्यते भूमौ क्षिप्यते अस--क्तिन् पृषो॰ षत्वम्। (आटि) इति ख्याते

१ वीजे,

२ षोडशाक्षरपादके छन्दोभेदेच।
“अष्ट्यत्यष्टी ततः स्मृते” वृ॰ र॰। अक्ष--व्याप्तौ-क्तिन्।

३ व्याप्तौ। अश--करणे क्तिन्।

४ भोगसाधने देहे
“शतशारदीया युष्मान् न जरदष्टिर्यथासम्” यजु॰

३४ ,

५२ । जरती अष्टिः शरीरं यस्य
“वेददी॰ अष्टेः षोडशाक्षरपा-दत्वेन तत्संस्थासाम्यात्

५ षोडशसंख्यायां

६ तत्संख्येये च।
“समाद्रिपञ्चाङ्कदिने विवाहाद्वधूप्रवेशोऽष्टिदिनान्तराले। इति मुहू॰ चि॰ फलाभ्यन्तरस्थास्थितुल्यकठिनांशवाचीतु थकारमध्यः अष्ठिशब्दएव ज्यायान् अस्थितुल्यतया तस्या-[Page0526-b+ 38] ष्ठित्वम्। तकारयुक्तः पाठस्तु असमीचीनः। रसमयस्य त्वग-ष्ठ्यादेरभावात् फलमेव रसं पिबतेति” भाग॰ टी॰ श्रीधरः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टिः [aṣṭiḥ], f. [अस्यते भूमौ क्षिप्यते अस्-क्तिन् पृषो˚ षत्वम्]

A die for playing.

A metre consisting of sixty-four syllables.

[अक्ष्-व्याप्तौ-क्तिन्] Pervasion, reaching (Ved.) इन्द्रं शुम्भास्म्यष्टये Av.6.54.1.

The body (the instrument of enjoyment).

The number sixteen.

Seed.

Kernel. कन्दाष्टिभिर्मूलफलैः Bhāg.4.28.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अष्टि f. N. of a metre consisting of sixty-four syllables (like that in RV. ii , 22 , 1 RPra1t. )

अष्टि f. the number , " sixteen " Su1ryas.

अष्टि f. (1. अश्) , reaching AV. vi , 54 , 1 (See. जरद्-अष्टि, व्यष्टि, समष्टि.)

अष्टि f. (= अस्थिSee. )the kernel or stone of a fruit BhP.

"https://sa.wiktionary.org/w/index.php?title=अष्टि&oldid=489712" इत्यस्माद् प्रतिप्राप्तम्