इन्दुमती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुमती, स्त्री, (इन्दुः पुर्णेन्दुर्विद्यते यस्याः । इन्दु + मतुप् ।) पूर्णिम्छि इति राजनिर्घण्टः ॥ (इन्दमती पूर्णिमेव आनन्ददायिका स्वनामख्याता विदर्भ- राजभगिनी, अजराजपत्नी । यथा, -- रघुः । “अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः” । ५ । ३९ । “वसुधामपि हस्तगामिनी- मकरोदिन्दुमतीमिवापरां” । ८ । १ ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुमती¦ स्त्री इन्दुःप्रशस्तोऽस्त्यस्याम् प्राशस्त्ये मतुप्।

१ पौर्ण्णमास्याम्

२ अजनृपपत्न्यां विदर्भराजभगिन्याञ्च।
“अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः” रघुः।
“मनोबभूवेन्दुमतीनिरासम्” रघुः। सा चहरिणी नाम सुराङ्गना तृणविन्दशापात् मानुषजन्मप्राप्तातदेतत् वर्ण्णितं रघौ।
“चरतः किल दुश्चरं तपस्तृण-विन्दोः परिशङ्कितः पुरा। प्रजिघाय समाधिभेदिनीं हरि-रस्मै हरिणीं सुराङ्गनाम्। स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविक्रिया। अशपद्भव मानुषीति तां शमवेला-प्रलयोर्म्मिणा भुवि। भगवन्! परवानयंजनः प्रतिकूला-चरित क्षमस्व मे। इति चोपनतां क्षितिस्पृशं कृतवानासु-[Page0936-b+ 38] रपुष्पदर्शनात्। क्रथकैशिकवंशसम्भवा तव भूत्वा महिषीचिराय सा। उपलब्धवती दिवश्च्युतं विवशा शापनिवृ-त्तिकारणम्” इति अजं प्रति वसिष्ठसन्देशः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुमती¦ f. (-ती)
1. Day of full moon.
2. Name of a princess married to AJA the son of RAGHU. E. इन्दु and मतुप् poss. affix, fem. ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुमती [indumatī], 1 A day of full moon.

The wife of अज and sister of भोज.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुमती/ इन्दु--मती f. ( ती)day of full moon L.

इन्दुमती/ इन्दु--मती f. N. of the sister of भोजand wife of अजRagh.

इन्दुमती/ इन्दु--मती f. N. of a river R.

इन्दुमती/ इन्दु--मती f. of a commentary.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the mother of दशरथ. Br. IV. ४०. १०० and १३७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


INDUMATĪ I : Daughter of Candrasena, King of Siṁhala and his queen, Guṇavatī. (Śee under Candra- senā).


_______________________________
*9th word in right half of page 331 (+offset) in original book.

INDUMATĪ II : Mother of Nahuṣa. (See under Nahuṣa).


_______________________________
*10th word in right half of page 331 (+offset) in original book.

INDUMATĪ III : Wife of Raghu.


_______________________________
*11th word in right half of page 331 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्दुमती स्त्री.
‘एह्यू षु ब्रवाणि ते----’, ऋ.वे. 6.16.16 ऋचा का नाम, जिसका वाचन वैखा.श्रौ.सू. 1.19-2० के अनुसार अग्न्याधान में अगिन् एवं सोम के लिए आज्य भाग-आहुति के लिए पुरोनुवाक्या के रूप में होता द्वारा किया जाना चाहिए।

"https://sa.wiktionary.org/w/index.php?title=इन्दुमती&oldid=491825" इत्यस्माद् प्रतिप्राप्तम्