इन्द्रगिरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रगिरि¦ पु॰ इन्द्रनामा गिरिः। महेन्द्रपर्ब्बते। इन्द्रपर्व्वतादयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रगिरि/ इन्द्र--गिरि m. N. of a mountain Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=इन्द्रगिरि&oldid=491842" इत्यस्माद् प्रतिप्राप्तम्