इन्द्रलीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रलीक¦ पु॰ इन्द्रस्य लोकः भोगभूमिः। अमरावती-{??}मपुरीयुक्तेस्वर्गस्थानभेदे तत्स्थानममरावतीशब्दे

३२

० पृष्ठे उक्तं तत्स्वरूपप्राप्तिकारणादिकमुक्तं काशी॰।{??}ऽत्र रमते विप्र! सहस्राक्षः, पुरी त्वियम्। तपोबलेनमहता विहिता विश्वकर्मणा। दिवापि कौमुदी यस्यां[Page0951-a+ 38] सौधश्रेणीश्रियम् श्रयेत्। यदा कलानिधिः क्वापि दर्शेऽदृश्यत्वमावहेत्। तदा स्वश्रेयसीं ज्योत्स्नां सौधेष्वेषु-निगूहयेत्। यदच्छभित्तौ वीक्ष्य स्वमन्ययोषिद्विशङ्किता। मुग्धा नाशु विशेच्चित्रमपि स्वां चित्रशालिकाम्। हर्म्येषुनीलमणिभिनि र्मितेष्वत्र निर्भयम्। स्वनीलिमानमाधायतमोऽहःस्वपि तिष्ठति। चन्द्रकान्तशिलाजालस्रुतमात्रा-मलं जलम्। तत्र चादाय कलसैर्नेच्छन्त्यन्यज्जलं जनाः। कुविन्दा न च सन्त्यत्र न चात्र पश्यतोहराः। चेलान्यलङ्कृ-तान्यत्र यतः कल्पद्रुमार्पणात्। गणका नात्र विद्यन्तेचिन्ताविद्याविशारदाः। यतश्छिनत्ति सर्वेषां चिन्तां चिन्ता-मणिर्द्रुतम्। सूपकारा न सन्त्यत्र रसपाकविचक्षणाः। दुग्धे सर्वरसानेका कामधेनुरतोऽनिशम्। कीर्त्तिरुच्चैःश्रवा-यस्य सर्वतो वाजिराजिषु। रत्नमुच्चैःश्रवाः सोऽत्र ह-यानां पौरुषाधिकः। ऐरावतो दन्तिवरश्चतुदेन्तोऽत्रराजते। द्वितीय इव कैलासोजङ्गमः स्फटिकोज्ज्वलः। तरुरत्नं पारिजातः स्त्रीरत्नं चोर्वशी त्विह। नन्दनं वन-रत्नं च रत्नं मन्दाकिनी ह्यपाम्। त्रयस्त्रिंशत् सुराणां याकोटिः श्रुतिसमीरिता। प्रतीक्षते सावसरं सेवायै प्रत्यहंत्विह। स्वर्गेष्विन्द्रपदादन्यन्न विशिष्येत किञ्चन। यद्यत्त्रिलोक्यामेश्वर्य्यं न च तुल्यमनेन हि। अश्वमेधसहस्रस्यलभ्यं विनिमयेन यत्। किन्तेन तुल्यमन्यत् स्यात् पवित्र-मथवा महत्। अर्च्चिस्मती संयमनी पुण्यवत्यनिलावती। गन्धवत्यलकैशी च नैतत्तुल्या महर्द्धिभिः। अयमेव सह-स्राक्षस्त्वयमेव दिवस्पतिः। शतमन्युरयं देवोनामान्ये-तानि नामतः। सप्तापि लोकपाला ये तएनं समुपासते। नारदाद्यैर्मुनिवरैरयमाशीर्भिरिज्यते। एतत्स्थैर्य्येणसर्वेषां लोकानां स्थैर्य्यमिष्यते। पराजयान्महेन्द्रस्य र्त्र-लोक्यं स्यात् पराजितम्। दनुजा मनुजादैत्यास्तपस्यन्त्युग्रसंयमाः। गन्धर्वयक्षरक्षांसि माहेन्द्रपदलिप्सवः। सगराद्यामहीपालावाजिमेधविधायकाः। कृतवन्तो महा-यत्नं शक्रैश्वर्य्यजिघृक्षवः। निष्प्रत्यूहं क्रतुशतं यःकश्चित् कुरुतेऽवनौ। जितेन्द्रियोऽमरावत्यां स प्राप्नोतिपुलोमजाम्। असमाप्तक्रतुशता वसन्त्यत्र महीभुजः। ज्योतिष्टोमादिभिर्यागैर्ये यजन्त्यपि ते द्विजाः। तुलापुरु-षदानादि महादानानि षोडश। ये यच्छन्त्यमलात्मा-नस्तेलभन्तेऽमरावतीम्। अक्लीववादिनोवीराः संग्रामेष्व-पलायिनः। विश्रान्तावीरशयने तेऽत्र तिष्ठन्ति भूभुजःइत्यद्देशात् समाख्याता महेन्द्रनगरीस्थितिः। यायजू-[Page0951-b+ 38] कावसन्त्यत्र यज्ञविद्याविशारदाः”

१० अ॰।
“अतिथि-स्त्विन्द्रलोकेशः” इति मनुना अतिथिपरिचर्य्याभिरपितत्प्राप्तिरुक्ता। एवं राजसूययज्ञेनापि तत्प्राप्तिःभा॰ स॰ उक्ता। शक्रलोकादयोऽप्यत्र

"https://sa.wiktionary.org/w/index.php?title=इन्द्रलीक&oldid=225229" इत्यस्माद् प्रतिप्राप्तम्