उत्तानपाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तानपादः, पुं, (उत्तानः उन्नतः पादः पदं यस्य ।) राजविशेषः । स तु स्वायम्भुवमनुपुत्त्रः इति पुराणम् ॥ (यथा, विष्णुपुराणे १ । ११ ॥ “प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु । द्वौ पुत्त्रौ सुमहावीर्य्यौ धर्म्मज्ञौ कथितौ तव” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तानपाद¦ पु॰ स्वायम्भुव मनोः पुत्रे ध्रुवपितरि

१ नृपभेदे।
“वैराजात् पुरुषात् वीरं शतरूपा व्यजायत। प्रियव्रतो-त्तानपादौ वीरात् काम्या व्यजायत” हरि॰

२ अ॰।
“स्वायम्भुवस्यापि मनोर्हरेरंशांशजन्मनः। प्रियव्रतोत्तान-पादौ शतरूपापतेः सुतौ। वासुदेवस्य कलना रक्षायांजगतः स्थितौ। जाये उत्तानपादस्य सुनीतिः मुरुचि-स्तथा। सुरुचिः प्रेयसी पत्युर्गेतरा यत्सुतोध्रुवः” भाग॰

४ स्क॰

८ अ॰ इतौत्तरं तच्चरितं तत्र वर्णितम्। उत्तान[Page1106-b+ 38] उच्चस्थितः पादोऽस्य।

१ परमेश्वरे पु॰
“पादोऽस्य सर्व्वाभू-तानि त्रिपादस्यामृतं दिवीति” श्रुतेस्तस्य सार्व्वोपरिस्थ-{??}आदत्वात् तथात्वम्। अस्य समासे वा अन्तलोपे उत्ता-नपादपि तत्रैव
“भूर्जज्ञ उत्तानपदोभुव आशा अजायन्त”।
“तदुत्तान पदस्परि” ऋ॰

१० ,

७२ ,

३ ,

४ , अत्र भत्वे पादःपदादेशः।

३ उत्तानपादयुक्ते शिशुप्रभृतौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तानपाद¦ m. (-दः)
1. A prince, son of SWAYAMBHU the Menu.
2. One of the stars of the little bear, (Ursi minoris.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तानपाद/ उत्-तान--पाद m. the star ? in the little bear (personified as son of वीरor मनुस्वायम्भुवand father of ध्रुव) Hariv. VP. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--son of स्वायम्भुव Manu and शत- रूपा: Brother Priyavrata. Father of Dhruva, फलकम्:F1:  भा. III. १२. ५५; १४. 5; २१. 2; IV. 1. 9. Br. I. 1. ५७; II. 9. ४१; २९. ६३; ३०. ३९; M. 4. ३४; १४३. ३८; वा. I. ६६, १२३; १०. १६; ५२. ९२; ५७. ५७; १०४. १२२.फलकम्:/F a devotee of Hari. अम्श of वासुदेव. फलकम्:F2:  भा. IV. 8. 7.फलकम्:/F Had two queens सुनीति and Suruci. The former's son was Dhruva, and the latter's Uttama. Suruci and her son were more beloved of the king. Once when Dhruva ascended his father's lap, Suruci scolded him and asked him to propitiate god to be born of her. Heard that his child of five had gone to the forest with his mother, from नारद, and regretted his action. Was assured by the sage that he would return with glory to his line. फलकम्:F3:  भा. IV. 8. 8-१३, ६५-69. M. १२५. 5; १२७. २२. वा. ५१. 6.फलकम्:/F Obliged to Hari. फलकम्:F4:  भा. IV. २१. २८; ३१. २६; V. १७. 2.फलकम्:/F
(II)--a son of Atri in the चाक्षुष Manu line; wife सूनृता, a daughter of Dharma. Had four sons and two daughters. Br. II. ३६. ८४-90; वा. ६२. ७२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UTTĀNAPĀDA : A King. He was the son of Svāyam- bhuva Manu, the son of Brahmā. Svāyambhuva Manu had two sons Priyavrata and Uttānapāda. (Devī Bhāga- vata, Skandha 8). A son named Uttama was born to Uttānapāda by his wife Suruci. Uttānapāda had an- other wife called Sunīti. (Viṣṇu Purāṇa, Aṁśa 1, Chapter 11). See under Dhruva.


_______________________________
*1st word in left half of page 815 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उत्तानपाद&oldid=492355" इत्यस्माद् प्रतिप्राप्तम्