उदयगिरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदयगिरि¦ पु॰ उदय उदयस्थानं गिरिरिव। सूर्य्यादेरुदय-स्थाने पर्वतवदाच्छादके भूवृत्तपादे
“उदयगिरिवनालीबालमन्दारपुष्पम्” उद्भट्टः उदयगिरिशिखरसंस्थिते प्रतप्तकनक-निकरपीतलीहिते सवितरि” सुश्रु॰ उदयाचलादयोऽप्यत्र।
“श्रितोदयाद्रेरभिसायमुच्चकैः” माघः। भूगोलपादस्यैव यथासूर्य्याद्याच्छादकत्वम् तथा सिद्धान्तग्रन्थे स्थितम्। यद्यपिसूर्य्योदयस्य देशविशेषे विशेषस्थाने एव सम्भवः तथापिनिरक्षदेशावधिकएव देशे मुख्यत्वम्
“लङ्कापुरेऽर्कस्य यदो-दयः स्यात् तदा दिनार्धं यमकोटिपुर्याम्। अधस्तदासिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव। यत्रो-दितोऽर्कः किल तत्र पूर्वा तत्रापरा यत्र गतः प्रति-ष्ठाम् तद्याम्यतोऽन्ये च ततोऽखिलानामुदक्स्थितोमेरुरितिप्रसिद्धम्” सिद्धान्तशिरोमणौ तथैव व्यवस्थापितम्। तथा च लङ्कादिपुरीचतुष्ठयस्य भूवृत्तपादान्तरस्थितत्वेनद्वितीयपुर्य्युपरिस्थेसूर्य्यादौ प्रथमं दृश्यता तत्पूर्व्वादिस्थदेशेतु ततः पूर्वम्। पश्चात् स्थितदेशेषु च ततः पश्चात् दृश्यताएवञ्च भूवृत्तपादेनाच्छादने तदतिक्रमे दर्शनयोग्यत्वादु-दयः। ततश्च यत्र देशे यदा दर्शनं तत्र तदा तद्देशापेक्षयासूर्य्यादेर्भूविम्बपादोपरिस्थितत्वेन तत्स्थानस्य उदय-गिरित्वम् यत्र चादर्शनं तद्देशवासिनामस्तगिरित्वं शास्त्रेषुकल्पितम्। एवञ्च निरक्षदेशावधि भूवृत्तपादान्तरेषु स्थितलङ्कापुरवासिनां यमकोटिरेवोदयस्थानमेवमन्यत्र कल्प्य-[Page1148-b+ 38] म्। लिङ्गपुराणे तु अन्याः पुरीरुक्त्वा तत्रोदया-दिव्यवस्थामाह
“मानसोपरि माहेन्द्री प्राच्यां मेरोःस्थिता पुरी। दक्षिणे भानुपुत्रस्य वरुणस्य तु वारुणे। सौम्ये सोमस्य विपुला तासु दिग्देवताः स्थिताः। अम-रावती संयमिनी सुखा चैव विभा क्रमात्। लोकपालो-परिष्टात्तु सर्वतो दक्षिणायने। काष्ठाङ्गतस्य सूर्यस्यगतिर्या तां निबोधत। दक्षिणां प्रक्रमेद्भानुः क्षिप्तेषु-रिव धावति। पुरान्तगो यदा भानुः शक्रस्य भवति प्रभुः। सर्व्वैः सांयामनैःसौरो ह्युदयो दृश्यते द्विजाः!। स एवंसुखवत्यान्तु निशान्तस्थः प्रदृश्यते। अस्तमेति तदा सूर्योविभायां विश्वदृग्विभुः। मया प्रोक्तोऽमरावत्यां यथाऽसौयाति भास्करः। तथा संयमिनीं प्राप्य सुखाञ्चैव विभांखगः। यदा पराह्णस्त्वग्नेय्यां पूर्वाह्णोनैरृते द्विजाः!। तदा त्वपररात्रश्च वायुभागे सुदारुणः। ऐशान्यां पूर्वरा-त्रस्तु गतिरेषास्य सर्वत” इति। व्याख्यातञ्च छा॰ उ॰ आन-न्दगिरिणा
“तथा चोपरिष्टादमरावत्यास्तिष्ठन्मध्याह्नं तत्रेशकोणस्थानां तृतीययाममाग्नेयकोणस्थानामाद्ययामं संय-सिन्याउदयं च करेति सविता। एवं यदा याम्ये मध्याह्नेतिष्ठति तदैन्द्रे अस्तमयः, आग्नेये तृतीययामः, नैरृ-तिकोणे प्रथमो यामः, वारुणे उदयः। यदा च वारुणेमध्याह्नस्तदायाम्येऽस्तमयः, निरृतिकोणे तृतीयोयामः, वायव्ये प्रथमयामः, सौम्ये उदयः। यदा चसौम्ये मध्याह्नस्तदा वारुणेऽस्तमयः, वायव्ये तृतीयया-मः, ईशानकोणे प्रथमो यामः, ऐन्द्रे उदयः। तथाग्नेयकोणे वर्त्तमानस्तत्रस्थानां मध्यं दिनम्, यमे-न्द्रपुर्योराद्यतृतीययामौ, नैरृतेशानकोणयोरुदयास्तमयौच करोति” एतच्च मानसापेक्षयैवोदयास्तमयकीर्त्तनान्न पूर्वोक्तेनविरुद्धम्
“अथ यदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तादूर्द्धौदेताऽर्वागस्तमेता इत्यादि” छा॰ उ॰ भाष्ये
“पश्चादुत्तरतऊर्द्ध्वमुदेता विपर्ययेणास्तमेता। पूर्वस्मात्पूर्वस्माद्द्वगुणोत्त-रोत्तरेण कालेनेत्यपौराणं दर्शनम्। सवितुश्चतुर्दिशमि-न्द्रयमवरुणसोमपुरीषूदयास्तमयकालस्य तुल्यत्वं हि पौ-राणिकैरुक्तम्। मानसोत्तरस्य मूर्द्धनि मेरोः प्रदक्षिणा-वृतेस्तुल्यत्वादिति” इत्याशङ्क्य अत्रोक्तः परिहार आचा-र्यैरमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्बासःस्यात्। उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षु-र्गोचरतापत्तिस्तदत्ययश्चास्तमयं न परमार्थत उदयास्तामयेस्तः। तन्निवासिनाञ्च प्राणिनामभावे तान् प्रति तेनैव[Page1149-a+ 38] मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरता-पत्तेस्तदत्ययस्य चाभावात्। तथाऽमरावत्याः सका-शाद्द्विगुणकालं सांयमिनीं पुरों वसत्यतस्तन्निवासिनःप्राणिनः प्रति दक्षिणतः इवोदेत्युत्तरतोऽस्तमेतीत्युच्यते-ऽस्मद्बुद्धिञ्चापेक्ष्य तथोत्तरास्वपि पुरीषु योजना। सर्वे-षाञ्च मेरुरुत्तरो भवति। यदाऽमरावत्यां मध्याह्नगतःसविता तदा सांयमिन्यामुद्यन् दृश्यते तत्र मध्याह्नगोचरोवारुण्यामुद्यन्दश्यते। तथोत्तरस्यां प्रदक्षि णावृत्तेस्तुल्य-त्वात्। इलावृतवासिनां सर्वतः पर्व्वतप्राकारनिवारिता-दित्यरश्मीनां सवितोर्द्ध्व इवोदेताऽर्वागस्तमेता दृश्यतेपर्वतोर्द्धच्छिद्रप्रवेशात्सवितृप्रकाशस्य। तथर्गाद्यमृतोपजी-विनाममृतानाञ्च द्विगुणोत्तरोत्तरवीर्य्यवत्त्वमनुमीयते भोग-कालद्वैगुण्यलिङ्गेन” छा॰ उ॰ भाष्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदयगिरि/ उद्-अय--गिरि m. the eastern mountain(See. above ) Hit. VP. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. the chief hill of शाकद्वीप. Vi. II. 4. ६२. [page१-223+ २७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UDAYAGIRI I : The mountain of the rising. It is sup- posed by poets that the Sun and the Moon rise from this mountain.


_______________________________
*5th word in left half of page 801 (+offset) in original book.

UDAYAGIRI II : An ancient place of pilgrimage. It is mentioned in Mahābhārata, Vana Parva, Chapter 84, Stanza 93, that by conducting evening prayer and devotion at this place once, one could obtain the fruits of conducting evening prayer and meditation for twelve years continuously.


_______________________________
*6th word in left half of page 801 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उदयगिरि&oldid=492528" इत्यस्माद् प्रतिप्राप्तम्