उपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपा{??}¦ स्त्री उप + आ--भृ--क्विप् तुक्। उपाहरणे,
“स न ऊ-{??}मुपाभृत्यया कृपा न जर्ज्जति” ऋ॰

१ ,

१०

८ ,

२ ।
“उपामृति उपाहरणे” भा॰। [Page1355-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपा ind. a particular निधनor concluding chorus at the end of a सामन्La1t2y. vii , 10 , 1 ff. Sa1y. on Ta1n2d2yaBr.

"https://sa.wiktionary.org/w/index.php?title=उपा&oldid=242591" इत्यस्माद् प्रतिप्राप्तम्