ऋत्विक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विक्, [ज्] पुं, (ऋतौ यजतीति । ऋतु + यज् + ऋत्विगादिना क्विन्नन्तो निपातितः ।) पुरोहितः । यथा, -- “अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते” ॥ इति मानवे २ । १४३ ॥ तत्पर्य्यायः । याजकः २ । इत्यमरः ॥ भरताः ३ कुरवः ४ वाग्यतः ५ वृक्त- वर्हिषः ६ यतश्रुचः ७ मरुतः ८ सबाधः ९ देव- यवः १० । इत्यष्टावृत्विङ्नामानि । इति वेदनि- र्घण्टौ ३ अध्यायः ॥ अयं हि नायकस्य धर्म्मसहायः । यदुक्तं साहि- त्यदर्पणे । ३ । ५१ । “ऋत्विक्पुरोधसः स्युर्ब्रह्म- विदस्तापसास्तथा धर्म्मे” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत्विक्/ ऋत्व्-इक् (in comp. for ऋत्विज्below)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the कर्म performed with a view to attain fruits; the performer has a round of births and deaths (श्मशानम्); even sages were desirous of offspring in the द्वापर। वा. ५०. २१०-6. [page१-268+ ३२]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚTVIK : A Priest who officiates at a yāga. Those who perform yāgas like Agnisandhāna, Agniṣṭoma, Pākayaña etc. are called Ṛtviks. Manusmṛti, Chapter 2, Verse 143).


_______________________________
*3rd word in left half of page 654 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋत्विक्&oldid=426900" इत्यस्माद् प्रतिप्राप्तम्