एडुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एडुकम्, क्ली, (ईड + उलूकादयश्चेति ४ । ४१ । उणा- दिसूत्रेण साधु । निपातनात् ह्रस्वम् ।) एडूकम् । इति भरतो द्विरूपकोषश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एडु(डू)क¦ न॰ ईड--(ऊ)उक उलूका॰ नि॰ गुणः।

१ अ-{??}र्न्यस्तास्थियुक्ते

२ अन्तन्यस्तकठिनद्रव्ययुक्ते च कुड्येतभि-त्तिमात्रे च। एडूकचिह्ना पृथिवी न देवगृहभूषिताः” भा॰ व॰

१० । तस्य पुंस्त्वमपि
“एडूकान् पूजयिष्यन्तिपर्ज्जयिष्यन्ति देवताः” भा॰ व॰

१९

० अ॰। स्वार्थेऽण। ऐडूकमपि वा॰ ओकः एडोकमपि तत्रैव द्विरूपकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एडुक¦ n. (-कं)
1. A building constructed of rubbish, bones, &c.
2. A wall enclosing bones, a tomb, &c.
3. A building of hard subs- tances resembling bones. E. ईड to throw or send, deriv. irr.; also एडूक and एडोक।

"https://sa.wiktionary.org/w/index.php?title=एडुक&oldid=251400" इत्यस्माद् प्रतिप्राप्तम्