कालान्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालान्तर¦ n. (-रं)
1. Interval intermediate time.
2. Period, process of time.
3. A former or another time. E. काल and अन्तर between &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालान्तर/ काला n. " interval , intermediate time "

कालान्तर/ काला n. " another time " , opportunity Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=कालान्तर&oldid=496079" इत्यस्माद् प्रतिप्राप्तम्