काशीनाथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशीनाथः, पुं, (काश्याः नाथः ।) शिवः । इति शब्दरत्नावली ॥ (यथा काशीखण्डे, -- “काशीनाथं समाश्रित्य कुतः कालभयं नृणाम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशीनाथ¦ पु॰

६ त॰। महादेवे काशीपत्यादयोऽप्यत्र” कालंनिकटतो ज्ञात्वा काशीनाथं समाश्रयेत्”। काशीनाथंसमाश्रित्य कुतःकालभयं नृणाम्” काशीख॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशीनाथ¦ m. (-थः) A name of SIVA. E. काशी Kasi or Benares, and भाव lord or master.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काशीनाथ/ काशी--नाथ m. " lord of Benares " , N. of शिवL.

काशीनाथ/ काशी--नाथ m. of several men

"https://sa.wiktionary.org/w/index.php?title=काशीनाथ&oldid=496143" इत्यस्माद् प्रतिप्राप्तम्