कुतप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतपः, पुं क्ली, अह्नोऽष्टमोऽंशः । दिवसस्याष्टमो मूहूर्त्तः । यथा, -- “अह्नो मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा । तत्राष्टमो मुहूर्त्तो यः स कालः कुतपः स्मृतः” ॥ इति श्राद्ध्वतत्त्वे मत्स्यपुराणवचनम् ॥ * ॥ पारि- भाषिककुतपा यथा, -- “मध्याह्नः खङ्गपात्रञ्च तथा नेपालकम्बलः । रौप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः । अष्टावेते यतस्तस्मात् कुतपा इति विश्रुताः” ॥ इति मिताक्षरायामाचाराध्यायः ॥ स च त्रिंश- द्दण्डदिनमाने द्वितीहप्रहरशेषदण्डावधि तृतीय- प्रहरप्रथमदण्डपर्य्यन्तकालः । इत्यमरः । २ । ७ । ३१ ॥ स तु एकोद्दिष्टश्राद्धारम्भकालः । यथा, -- “आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः । विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत्” ॥ इति श्राद्धतत्त्वम् ॥ “दिवसस्याष्टमे भागे मन्दीमवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणामन्नमक्षयम्” ॥ इति शातातपः ॥ * ॥ दौहित्रः । वाद्यम् । छाग- लोमजकम्बलम् । कुशतृणम् । इति मेदिनी ॥

कुतपः, पुं, (कुत्सितं पापं तपति कुं भूमिं तपति वा । तप + अच् । कुत् + कपन् वा ।) सूर्य्यः । वैश्वा- नरः । द्विजन्मा । अतिथिः । गौः । भागिनेयः । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतप पुं-नपुं।

अह्नोऽष्टमभागः

समानार्थक:कुतप

2।7।31।2।2

पितृदानं निवापः स्याच्छ्राद्धं तत्कर्म शास्त्रतः। अन्वाहार्यं मासिकेंऽशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

कुतप पुं।

मृगरोमोत्थपटः

समानार्थक:कुतप

3।3।132।3।1

भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी। रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः॥ कुतपो मृगरोमोत्थपटे चाह्नोऽष्टमेंऽशके।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतप¦ पु॰ कुत्सितं पापं तपति कुं भूमिं तपति--तप--अच् कुत-कपन् वा।

१ सूर्य्ये

२ वह्नौ

३ अतिथौ

४ गवि

५ भागिनेये

६ द्विजातौ च

७ दौहित्रे

८ वाद्यभेदे

९ नेपालकम्बले

१० कुश-तृणे च न॰ मेदि॰। पञ्चदशधा विभक्तदिनस्याष्टमे

११ भागेअमरः अर्द्धर्चादि
“मध्याह्नः खड्गपात्रञ्च तथा नेपाल-कम्बलम्। रौप्य दर्भास्त्रिलाः शाकं दौहित्रश्चाष्टमःस्मृतः” इति स्मृत्युक्तेषु अष्टसु पदार्थेषु।
“कुत्सितं पाप-मित्याहुस्त्रस्य सन्तापकारिणः। अष्टावेतेयस्तस्मात् कुतपाइति विश्रुताः” इति स्मृत्युक्तेस्तेषां तथात्वम्। अह्नो-मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा। तत्राष्टमोमुहूर्त्तोशः स कालः कुतपःस्मृतः” स्मृतिः। स चएकोद्द्विष्टश्राद्धारम्भकालः
“कुतपप्रथमे भागे एको-दिष्टमुपक्रमेत्। आवर्त्तनसमीपे वा तत्रैव नियतात्म-{??}आन” कालमा॰ व्यासोक्तेः।
“आवर्त्तनं पश्चिमदिगव-स्थितच्छायायाः पूर्व्वपदिग्गतिकालः कुतपशेषपदण्डइत्यर्थः” रघु॰।
“आरभ्य कुतपे श्राद्धं कुर्य्यादारोहिणंबुधः। विधिज्ञो विधिमास्थाय रीहिणं तु न लङ्घ-येत्” गौतमः।
“दिवसस्याष्टमे भागे सन्दीभवतिभास्करः। स कालः कुतपोज्ञेयः पितॄणां दत्तमक्षयम्” मत्॰ पु॰
“त्रीणि श्राद्धे प्रशस्यन्ते दौहित्रः कुतपस्तिलाः” मनूक्तौ दौहित्रतिलानां पृथङ्मिर्द्देशातुक्तकाल-परता। तथाच तत्रैव मुख्यत्वम् दौहित्रादौ परिभाषि-कत्वमिति विवेकः। ज्योत्{??}दि॰ चतुरर्थ्याम् अण्। कौतप तन्निर्वृत्तादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतप¦ mfn. (-पः-पा-पं) Slightly hot, mild, tepid. mn. (-पः-पं)
1. The eight Muhurta or portion of the day, from the last Danda of the second watch to the first of the third or about noon; an eligible time for the performance of sacrifices to the manes.
2. A daughter's son.
3. A musical instrument.
4. A sort of blanket made of the hair of the mountain goat.
5. Sacrificial grass, (Poa cynosuroides.) m. (-पः)
1. The. sun.
2. Fire.
3. A twice born man, one of the three first classes.
4. A guest.
5. A sister's son.
6. An ox. E. कु the earth, and तप what warms, or कु diminutive, and तप heat; the sun being on the decline, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतपः [kutapḥ], 1 A Brāhmaṇa.

A twice-born man (द्विजन्मन्).

The sun.

Fire

A guest.

An ox, a bull.

A daughter's son.

A sister's son.

Grain.

The eighth Muhūrta of the day; Mb.13.126.36; cf. अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥

A musical instrument.

A time suitable for the performance of sacrifices to the manes.

पम् The Kuśa grass.-Comp. -अष्टकम् eight कुतपs namely, मध्याह्न, शृङ्गपात्र, ऊर्णावस्त्र, रौप्य, दर्भ, वत्स, धेनु, दौहित्र. -सप्तकम् seven things to be given in honour of the dead at the श्राद्ध ceremony, namely, शृङ्गपात्र, ऊर्णावस्त्र, रौप्यधातु, कुशतृण, सवत्सा धेनुः, अपराह्णकाल, कृष्णतिल.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुतप/ कु--तप mfn. slightly hot W.

कुतप/ कु--तप mn. ( g. अर्धर्चा-दि)a sort of blanket (made of the hair of the mountain goat) Gaut. Mn. Ya1jn5. VarBr2S.

कुतप/ कु--तप m. the कुशgrass (Poa cynosuroides) Hcat.

कुतप/ कु--तप m. the eighth मुहूर्तor portion of the day from the last दण्डof the second watch to the first of the third or about noon (an eligible time for the performance of sacrifices to the Manes) MBh. xiii , 6040 MatsyaP.

कुतप/ कु--तप m. grain L.

कुतप/ कु--तप m. a daughter's son L.

कुतप/ कु--तप m. a sister's son L.

कुतप/ कु--तप m. a twice-born man (one of the first three classes) L.

कुतप/ कु--तप m. a Brahman L.

कुतप/ कु--तप m. a guest L.

कुतप/ कु--तप m. the sun L.

कुतप/ कु--तप m. fire L.

कुतप/ कु--तप m. an ox L.

कुतप/ कु--तप m. a kind of musical instrument L.

कुतप/ कु-तप etc. See. ib.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KUTAPA : After-noon, considered to be auspicious for performing obsequies. The offerings made to Pitṛs at Kutapa are the best. (Ādi Parva, Southern text, Chapter 93).


_______________________________
*9th word in left half of page 448 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुतप&oldid=496520" इत्यस्माद् प्रतिप्राप्तम्