कौल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौलः, त्रि, (कुले सत्कुले भव इत्यण् ।) सत्कुलोद्भवः । तत्पर्य्यायः । आन्वयिकः २ । इति त्रिकाण्डशेषः ॥ (कुले कुलाचारे रतः कुलं कुलतत्त्वं वेत्ति वा इत्यण् ।) दिव्यवीरपशुभावत्रयान्तर्गतदिव्यभाव- रतः । स तु ब्रह्मज्ञानी । तद्यथा, -- “दिव्यभावरतः कौलः सर्व्वत्र समदर्शनः” ॥ इति कुलार्णवतन्त्रम् ॥ “पशोर्वक्त्राल्लब्धमन्त्रः पशुरेव न संशयः । वीराल्लब्धमनुर्व्वीरः कौलाच्च ब्रह्मविद्भवेत्” ॥ इति महानीलतन्त्रम् ॥ (कुलमधिकृत्य कृतो ग्रन्थः । कुलाचारतत्त्वविधिप्रतिषेधोपदेशसाध्यसाधन- व्यापारविशिष्टकुलोपनिषदादिग्रन्थविशेषः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौल¦ त्रि॰ कुले भवः श्वभिन्नः अण्। सत्कुलभवे

१ कुलीनेशुनि तु कौलेयक इत्येव। कुले कुलाचारे रतः तं वेत्तिवा अण्।

२ तन्त्रोक्तकुलाचाररते

३ तदाचारवेदिनिच।
“दिव्यभावरतः कौलः सर्वत्र समदर्शनः” कुला-र्ण्णवः।
“पशोर्वक्त्राल्लब्धमन्त्रः पशुरेव न संशयः। वीरा-ल्लब्धमनुवीरेः कौलाच्च ब्रह्मविद्भवेत्” महानीलतन्त्रम्। कुल कुलाचारमधिकृत्य कृतो ग्रन्थः अण्।

४ कुलाचार-प्रवर्चके ग्रन्थे कौलोपनिषदादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौल¦ mfn. (-लः-ली-लं) Of a good family, well-born. m. (-लः) A worship- per of Sakti according to the left hand ritual, n. (-लं). The doctrine and practices of the left hand Saktas. E. कुल a family, and अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौल [kaula], a. (-ली f.) [कुले भवः अण् cf. P.IV.2.96]

Relating to a family, राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्धिता; Rām.4.29.9.

ancestral, hereditary; Bhāg.12.3.36.

Of a noble family, well-born. -लः A worshipper of शक्ति according to the left hand ritual. -लम् The doctrine and practices of the left hand Śāktas (for a short description of कौलधर्म see Karpūr. I, speech of भैरवानन्द).-Comp. -मार्गः the doctrine of the Kaulas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कौल mf( ई)n. (fr. कुल) , relating or belonging to a family , extending over a whole family or race R. iv , 28 , 9

कौल mf( ई)n. heritable in a family BhP. xii , 3 , 36

कौल mf( ई)n. sprung from a noble family L.

कौल mf( ई)n. belonging or particular to the कौलs Kula7rn2.

कौल m. a worshipper of शक्तिaccord. to the left-hand ritual ib.

कौल m. a kind of weight( कोल) Gal.

कौल n. the doctrine and practices of the left-hand शाक्तs Kula7rn2.

"https://sa.wiktionary.org/w/index.php?title=कौल&oldid=497570" इत्यस्माद् प्रतिप्राप्तम्