गुर्जर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु(गू)र्जर¦ पु॰ दक्षिणदेशस्थे देशभेदे सोऽभिजनोऽस्य अण्। गौर्ज्जर तद्देशवासिनि बहुषु लुक्। महाराष्ट्राच्च त्रैलि-ङ्गाद्रविडा गु(गू)र्ज्जरास्तथा” दशविधव्राह्मणकथने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुर्जर m. (See. गूर्ज्)the district गुर्जरor Gujarat Pan5cat. iv , 9 (14) , 0/1 Ra1jat. etc. ( pl. the people of Gujarat W. )

गुर्जर m. (in music) N. of a रागिणी( v.l. गुज्ज्and गुड-करी).

"https://sa.wiktionary.org/w/index.php?title=गुर्जर&oldid=335316" इत्यस्माद् प्रतिप्राप्तम्