गुर्ज्जर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुर्ज्जरः, पुं, (गुर् शत्रुकृतताडनं बधोद्यमादिकं वा उज्जरयति यो देशः । कलिङ्गाः साह- सिका इतिवद्देशस्थजने लक्षणेति ज्ञेयम् ।) गुज्जराटदेशः । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुर्ज्जर¦ m. (-रः) The name of a district, Gurjara or Guzrat. plu. m. (-राः) The people of Guzrat. f. (-री) One of the Raginis or female personifications of music.

"https://sa.wiktionary.org/w/index.php?title=गुर्ज्जर&oldid=335326" इत्यस्माद् प्रतिप्राप्तम्