गोकर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकर्णः, पुं, (गोः कर्ण इव । तत्तुल्यपरिमाण- वत्त्वादस्य तथात्वम् ।) परिमाणविशेषः स तु अनामिकायुक्तविस्तृताङ्गुष्ठम् । (गोः कर्णाविव कर्णौ यस्य ।) मृगभेदः । इत्यमरः । २ । ५ । १० ॥ (यथा च अनर्धराघवे । २ । २३ । “मुनिविनियोगविलूनप्ररूढमृदुशाद्बलानि बर्हींषि । गोकर्णतर्णकोऽयं तर्णोत्युपकण्टकच्छेषु ॥” अस्य मांसगुणा यथा, -- “गोकर्णमांसं मधुरं स्निग्धं मृदु कफापहम् । विपाके मधुरञ्चापि रक्तपित्तविनाशनम् ॥” इति सुश्रुते सूत्रस्थाने ६४ अध्यायः ॥) अश्वतरः । (गौश्चक्षुरेव कर्णो यस्य ।) सर्पभेदः । (गोरिव कर्णौ यस्य ।) गणदेवताविशेषः । इति मेदिनी । णे । ४६ ॥ तीर्थविशेषः । यथा, भागवते । “ततोऽभिव्रज्य भगवान् केरलांस्तु त्रिगर्त्तकान् । गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥” (पीठस्थानम् । यथा, देवीभागवते । ७ । ३० । ६० । “केदारपीठे सम्प्रोक्ता देवीसन्मार्गदायिनी । मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकर्ण पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।8।3।3

दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः। उरगः पन्नगो भोगी जिह्मगः पवनाशनः॥ लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा। कुम्भीनसः फणधरो हरिर्भोगधरस्तथा। अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका।

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

गोकर्ण पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।2।1

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

गोकर्ण पुं।

अनामिकासहिताङ्गुष्ठविस्तृतहस्तः

समानार्थक:गोकर्ण

2।6।83।2।3

पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्. प्रादेशतालगोकर्णास्तर्जन्यादियुते तते॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकर्ण¦ पु॰ गौर्नेत्रं कर्णो यस्य।

१ सर्पे,
“नृत्यन्ति गोकर्ण-शरीरभक्षाः” इति चौरः। गोरिव कर्णावस्य।

२ अश्व-तरे,

३ मृगभेदे,

४ गणदेवताभेदे,

५ अनामिकायुतविस्तृ-ताङ्गुष्ठमाने, शैवे

६ तीर्थभेदे च मेदि॰।

७ रुद्रभेदे।
“गजेन्द्रकर्ण! गोकर्ण पाणिकर्ण! नमोऽस्तुते” भा॰ शा॰

२८

६ अ॰
“महाबलश्च गोकर्णे” आगमः
“गोकर्णेभद्रकर्णी स्यात्” देवीगीता
“ततोऽभिव्रज्य भगवान् केव-लांस्तु त्रिगर्त्तकान्। गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्रधूर्जटेः”। भाग॰।

८ काशीस्थे शिवलिङ्गभेदे च
“गोकर्ण-भारभूतेशौ तत्कर्णौ परिकीर्त्तितौ” काशीख॰

३३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकर्ण¦ m. (-र्णः)
1. A span from the tip of the thumb to that of the little finger.
2. A kind of deer, (the Nilgau)
3. A mule.
4. A class of demigods.
5. A kind of snake.
6. A snake in general.
7. A place of pilgrimage on the Malabar coast. f. (-र्णी) A plant, (Aletris hyacin- thoides:) see मूर्व्वा। E. गो a cow, and कर्ण an ear, having ears like a cow, &c. गौः नेत्रं कर्णौ यस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोकर्ण/ गो--कर्ण mfn. cow-eared (as men or demons) L.

गोकर्ण/ गो--कर्ण m. " cow-eared " , शिवMBh. xii , 10351

गोकर्ण/ गो--कर्ण m. a cow's ear Katha1s. vi , 57

गोकर्ण/ गो--कर्ण m. the deer Antilope picta R. ii , 103 , 41 Car. i , 27 Sus3r.

गोकर्ण/ गो--कर्ण m. a mule L.

गोकर्ण/ गो--कर्ण m. a serpent MBh. viii , 90 , 42 (perhaps a kind of arrow)

गोकर्ण/ गो--कर्ण m. the span from the tip of the thumb to that of the ring finger MBh. ii , 2324 Hcat.

गोकर्ण/ गो--कर्ण m. a place of pilgrimage on the Malabar coast (sacred to शिव) MBh. Hariv. R. etc.

गोकर्ण/ गो--कर्ण m. शिवas worshipped in गोकर्णKatha1s. xxii , xc

गोकर्ण/ गो--कर्ण m. N. of one of शिव's attendants L.

गोकर्ण/ गो--कर्ण m. of a मुनिVa1yuP. i , 23 , 161

गोकर्ण/ गो--कर्ण m. of a king of Kashmir (who erected a statue of शिवcalled after him गोकर्णेश्वर) Ra1jat. i , 348

गोकर्ण/ गो--कर्ण m. N. of one of the mothers attending on स्कन्द, ix , 2643

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a place sacred to शिव, in extent half a yojana on the western sea; visited by बलराम. Sages of this place came to द्वारका; फलकम्:F1:  भा. X. ७९. १९; ९०. २८ [4]; वा. २३. १७२.फलकम्:/F a तपोवनं, called धूतपाप- sthalam; sacred to Rudra. फलकम्:F2:  Br. III. १३. १९; IV. ४४. ९६.फलकम्:/F Swallowed by sea, the sages left to the Sahya hill and reported of the erosion to राम on the Mahendra hill. Addressed by them, राम appealed to वरुण who at first did not turn up. When he grew wroth, वरुण promised to give back the land. फलकम्:F3:  Ib. III. ५६. 7-५६; ५७. १२ to the end and ch. ५८. whole.फलकम्:/F Here Yama per- formed penance and became a लोकपाल and lord of पितृस्; sacred to पितृस्. फलकम्:F4:  M. ११. १८-20; २२. ३८.फलकम्:/F Sacred to भद्रकर्णिका; फलकम्:F5:  M. १३. ३०; १८१. २५.फलकम्:/F a sacred place for the performance of श्राद्ध; nearby is the R. ताम्रपर्णी; sacred to शन्कर. फलकम्:F6:  वा. ४८. ३०; ७७. १९-21.फलकम्:/F
(II)--the avatar of the १६थ् dva1para in the holy गोकर्ण vana with four sons. वा. २३. १७२.
(III)--a ऋत्विक् at the sacrifice of ब्रह्मा. वा. १०६. ३९.
(IV)--a measurement by the ring finger. Br. I. 7. ९७; वा. 8. १०३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gokarṇa : nt., m.: Name of a sacred place (sthānam 3. 261. 54) and a lake (hradaḥ 3. 86. 13).


A. Location: In the south (dakṣiṇasyām) 3. 86. 1; on the western coast (aparānteṣu) 1. 210. 1; in the middle of the ocean (very close to the ocean) (samudramadhye) 3. 83. 22.


B. Description: Holy (puṇya) 1. 32. 4; 1. 210. 1; 3. 86. 1, 13; auspicious (śiva) 3. 86. 13; famous in the three worlds (triṣu lokeṣu viśrutam) 3. 83. 22; (vikhyātaṁ triṣu lokeṣu) 3. 86. 12; adored by all people (sarvalokanamaskṛta) 3. 83. 22; undisturbed (avyagra) 3. 261. 54; a holy and auspicious lake having cool and ample water, difficult of access to those who have not purified their souls (śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ/hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ) 3. 86. 13.


C. A place sacred to Śiva: Favourite place of Śūlapāṇi (Śiva) (dayitam sthānam śūlapāṇeḥ) 3. 261. 54; where Brahman and other gods, sages, Bhūtas, Yakṣas, Piśācas, Kiṁnaras, Mahoragas and many others, as also rivers, oceans and mountains wait on Umāpati (Śiva) 3. 83. 23-4; (also see sections


D. and


F. below).


D. Holiness: Characterized by the presence of ascetics (gokarṇe ca tapodhanāḥ) 6. 7. 48; one who worships there Īśāna (Śiva) and fasts for three nights gets the fruit of performing ten Aśvamedha sacrifices and the status of a Gaṇapati (gāṇapatyaṁ ca vindati); by staying there for twelve nights one has his soul disciplined (kṛtātmā bhavate naraḥ) 3. 83. 25 (also see section


F. below).


E. Epic events:

(1) During his exile Arjuna went towards Gokarṇa from where, after visiting the tīrthas on the western coast, he went to Prabhāsa 1. 209. 24; 1. 210. 2;

(2) Arjuna, protecting the horse of the Aśvamedha sacrifice, reached Gokarṇa from where he went to Prabhāsa 14. 84. 12.


F. Past and mythological events:

(1) Gokarṇa was one of the sacred places where Śeṣa, abandoning his brothers and mother, practised severe austerities 1. 32. 3;

(2) Catuḥśīrṣa Ālambāyana practised austerities at Gokarṇa for hundred years as a result of which he got a hundred sons from Śarva (Śiva) 13. 18. 5-6;

(3) Out of fear from Rāma, Mārīca repaired to Gokarṇa to become an ascetic (tāpasyaṁ samupāśritam) 3. 261. 55;

(4) Rāvaṇa went to Gokarṇa to meet Mārīca 3. 261. 54;

(5) Gokarṇa was one of the holy places where Śeṣa practised austerities.


_______________________________
*4th word in right half of page p347_mci (+offset) in original book.

previous page p346_mci .......... next page p348_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gokarṇa : nt., m.: Name of a sacred place (sthānam 3. 261. 54) and a lake (hradaḥ 3. 86. 13).


A. Location: In the south (dakṣiṇasyām) 3. 86. 1; on the western coast (aparānteṣu) 1. 210. 1; in the middle of the ocean (very close to the ocean) (samudramadhye) 3. 83. 22.


B. Description: Holy (puṇya) 1. 32. 4; 1. 210. 1; 3. 86. 1, 13; auspicious (śiva) 3. 86. 13; famous in the three worlds (triṣu lokeṣu viśrutam) 3. 83. 22; (vikhyātaṁ triṣu lokeṣu) 3. 86. 12; adored by all people (sarvalokanamaskṛta) 3. 83. 22; undisturbed (avyagra) 3. 261. 54; a holy and auspicious lake having cool and ample water, difficult of access to those who have not purified their souls (śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ/hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ) 3. 86. 13.


C. A place sacred to Śiva: Favourite place of Śūlapāṇi (Śiva) (dayitam sthānam śūlapāṇeḥ) 3. 261. 54; where Brahman and other gods, sages, Bhūtas, Yakṣas, Piśācas, Kiṁnaras, Mahoragas and many others, as also rivers, oceans and mountains wait on Umāpati (Śiva) 3. 83. 23-4; (also see sections


D. and


F. below).


D. Holiness: Characterized by the presence of ascetics (gokarṇe ca tapodhanāḥ) 6. 7. 48; one who worships there Īśāna (Śiva) and fasts for three nights gets the fruit of performing ten Aśvamedha sacrifices and the status of a Gaṇapati (gāṇapatyaṁ ca vindati); by staying there for twelve nights one has his soul disciplined (kṛtātmā bhavate naraḥ) 3. 83. 25 (also see section


F. below).


E. Epic events:

(1) During his exile Arjuna went towards Gokarṇa from where, after visiting the tīrthas on the western coast, he went to Prabhāsa 1. 209. 24; 1. 210. 2;

(2) Arjuna, protecting the horse of the Aśvamedha sacrifice, reached Gokarṇa from where he went to Prabhāsa 14. 84. 12.


F. Past and mythological events:

(1) Gokarṇa was one of the sacred places where Śeṣa, abandoning his brothers and mother, practised severe austerities 1. 32. 3;

(2) Catuḥśīrṣa Ālambāyana practised austerities at Gokarṇa for hundred years as a result of which he got a hundred sons from Śarva (Śiva) 13. 18. 5-6;

(3) Out of fear from Rāma, Mārīca repaired to Gokarṇa to become an ascetic (tāpasyaṁ samupāśritam) 3. 261. 55;

(4) Rāvaṇa went to Gokarṇa to meet Mārīca 3. 261. 54;

(5) Gokarṇa was one of the holy places where Śeṣa practised austerities.


_______________________________
*4th word in right half of page p347_mci (+offset) in original book.

previous page p346_mci .......... next page p348_mci

"https://sa.wiktionary.org/w/index.php?title=गोकर्ण&oldid=499358" इत्यस्माद् प्रतिप्राप्तम्