ग्रहभक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहभक्ति¦ स्त्री

६ त॰। ग्रहाणां विभागरूपे देशपुरुषद्रव्यादिभेदे सा च वृ॰ स॰

१६ अ॰ उक्ता यथारवेः--
“प्राङ्नर्मदार्धशोणोड्रवङ्गसुह्माः कलिङ्गवाह्लीकाः। शकयवनमगधशवरप्राग्ज्योतिषचीनकाम्बोजाः। मेक-लकिराताटविका बहिरन्तःशैलजाः पुलिन्दाश्च। द्रवि-डानां प्रागर्धं दक्षिणकूलं च यमुनायाः। चम्पोदुम्बर-कौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च। पुण्ड्रा गोलाङ्गूल-श्रीपर्वतवर्द्धमानाश्च। इक्षुमतो त्वथ तस्करपारतकान्ता-रगोपबीजानाम्। तुषधान्यकटुकतरुकनकदहनविषसम-[Page2756-a+ 38] रशूराणाम्। भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रया-यिचौराणाम्। व्यालारण्ययशोयुततीक्ष्णानां भास्करःस्वामी”।{??}वधोः--
“गिरिसलिलदुर्गकोसलमरुकच्छसमुद्ररोमकतुषा-राः। वनवासितङ्गणहलस्त्रोराज्यमहार्णवद्वीपाः। मधुरसकुसुमफलसलिललबणमणिशङ्खमौक्तिकाब्जानाम्। शालियवौषधिगोधूमसोमपाक्रन्दविप्राणाम्। सितसुभ-गतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम्। शृङ्ग-निशाचरकर्षकयज्ञविदां चाधिपश्चन्द्रः”। कुजस्य--
“शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्द्धस्थाः। निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा। मन्दाकिनीपयोष्णी महानदी सिन्धुमालतीपाराः। उत्तरपाण्ड्यम-हेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः। द्रविडविदेहान्ध्राश्म-कभासापुरकोङ्कणाः समं त्रिशिखाः। कुन्तलकेरलदण्डक-कान्तिपुरम्लेच्छसङ्करजाः। नासिक्यगोवर्द्धनविराटविन्ध्या-द्रिपार्श्वगा देशाः। ये च पिबन्ति सुतोयां तापींये चापि गोमतीसलिलम्। नागरकृषिकरपारतहुता-शनाजीविशस्त्रवार्त्तानाम्। आटबिकदुर्गकर्वटबधकनृ-शंसावलिप्तानाम्। नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभि-घातप्रशुपानाम्। रक्तफलकुसुमविद्रुमचमूपगुडमद्यती-क्ष्णानाम्। कोशभवनाग्निहोत्रिकधात्वाकरशाक्यभिक्षु-चौराणाम्। शठदोर्घवैरबह्वाशिनां च वसुधासुतोऽधिपतिः”। बुधस्य--
“लौहित्यः सिन्धुनदः सरयूर्गम्भीरिका रथाह्वाच। गङ्गाकोशिक्याद्याः सरितो वैदेहकाम्बोजाः। मथुरायाः पूर्वार्द्धं हिमवद्गोमन्तचित्रकूटस्थाः। सौराष्ट्रसेतुजलमार्गपपयबिलपर्वताश्रयिणः। उदपानयन्त्रगा-न्धर्वलेख्यमणिरागगन्धयुक्तिविदः आलेख्यशब्दगणित-प्रसाधकायुयशिल्पज्ञाः। चरपुरुषकुहकजीवकशिशुक-विशठसूचकाभिचाररताः। दूतनपुंसकहास्यज्ञमूतत-न्त्रेन्द्रजालज्ञाः। आरक्षकनटनर्तकघृततैलस्नेहवीजति-क्तानि। व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य” गुरोः--
“सिन्धनदपूर्बभागो मथुरापश्चार्द्धभरतसौवीराः। स्रुघ्णोदीचाविपाशासरिच्छतद्रूरमठसाल्वाः। त्रैगर्तपौ-रवाम्बष्ठपारतावाटधानयौधेयाः। सारस्वतार्जुनायनमत्-स्यार्द्धग्रामराद्नाणि। हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौ-ष्टिकासक्ताः। कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताःपीरमहाधनशब्दार्थवेद्{??}द्वदभिचारनीतिज्ञाः। मनु-[Page2756-b+ 38] जेश्वरोपकरणं छत्रध्वजचामराद्यं च। शैलेयकमसीतगरकुष्ठरससैन्धवानि वल्लीजम्। मधुररसमधूच्छि-ष्टानि चोरकश्चेति जीवस्य”। भृगोः--
“तक्षशिलामार्तिकावतबहुगिरिगान्धारपुष्कलावत-काः। प्रस्थलमालवकैकयदाशार्णोशीनराः शिवयः। ये चपिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च। रथरज-ताकरकुञ्जरतुरगमहामात्रधनयुक्ताः। सुरभिकुसुमा-नुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः। वरतरुणयुव-तिकामोपकरणमृष्टान्नमधुरभजः। उद्यानसलिलकामु-कयशःसुखौदार्यरूपसम्पन्नाः। विद्वदमात्यवणिग्जनघट-कृच्चित्राण्डजास्त्रकलाः। कौशेयपट्टकम्बलपत्रौर्णिकरो-ध्रपत्रचोचानि। जातीफलागुरुवचापिप्पल्यश्चन्दनं चभृगोः”। शनेः--
“आनर्त्तार्वुदपष्करसौराष्ट्राभीरशूद्ररैवतकाः। नष्टा-यस्मिन्देशे सरस्वती पश्चिमो देशः। कुरुभूमिजाः प्रभासंविदिशा वेदस्मृतीमहीतटजाः। खलमलिननीचतैलि-कविहीनसत्त्वोपहतपुंस्त्वाः। बन्धनशाकुनिकाशुचिकैवर्त्त-विरूपवृद्धसौकरिकाः। गणपूज्यस्खलितव्रतशवरपुलिन्दा-र्थपरिहीनाः। कटुतिक्तरसायनविधवयोषितो भुजगत-स्करमहिष्यः। खरकरभचणकवातुलनिष्पावाश्चार्कपुत्रस्य”। राहोः--
“गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयःशूद्राः। गोमायुभक्षशूलिकवोक्काणा मुखविकलाङ्गाः। कुलपांसनहिंस्रकृतव्नचौरनिःसत्यशौचदानाश्च। खर-चरनियुद्धवित्तीव्ररोषगर्भाशया नीचाः। उपहतदाम्भि-कराक्षसनिद्रावहुलाश्च जन्तवः सर्वे। धर्मेण च स-न्त्यक्ता माषतिलाश्चार्कशशिशत्रोः”। केतोः--
“गिरिदुर्गपह्नवश्वेतहूणचोलावगाणमरुचीनाः। प्र-त्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः। परदारविवाद-रताः पररन्ध्रकतूहला मदोत्सिक्ताः। मूर्खाधा-र्मिकविजिगीषवश्च केतोः समाख्याताः”।
“उदयसमये यः स्निग्धांशुर्महान् प्रकृतिस्थितो यदि च नहतो निर्घातोल्कारजोग्रहमर्दनैः। स्वभवनगतः स्वोच्च-प्राप्तः शुभग्रहवीक्षितः स भवति शिवस्तेषां येषां प्रभुःपरिकीर्त्तितः। अभिहितविपरीतलक्षणैः क्षयमुपगच्छतितत्परिग्रहः। डमरभयगदातुरा जना नरपतयश्चभवन्ति दुःखिताः। यदि न रिपुकृतं भयं नृपाणां{??}सुतकृतं नियमादमात्यजं वा। भवति जनपदस्य चा-{??}दृष्ट्या गमनमपूर्वपुराद्रिनिम्नगासु”। [Page2757-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहभक्ति/ ग्रह--भक्ति f. division (of countries) with respect to the presiding planets VarBr2S.

ग्रहभक्ति/ ग्रह--भक्ति f. pl. N. of VarBr2S. xvi.

"https://sa.wiktionary.org/w/index.php?title=ग्रहभक्ति&oldid=345201" इत्यस्माद् प्रतिप्राप्तम्