चन्द्रगिरि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रगिरि¦ पु॰ चन्द्रकूटाख्ये पर्व्यतभेदे

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रगिरि/ चन्द्र--गिरि m. = -पर्वत

चन्द्रगिरि/ चन्द्र--गिरि m. N. of a prince Lin3gaP. i , 66 , 41 MatsyaP. xii , 53 Ku1rmaP. i , 21 , 59.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रगिरि&oldid=357150" इत्यस्माद् प्रतिप्राप्तम्