चन्द्रमुखी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चन्द्रमुखी/ चन्द्र--मुखी f. = -वदनाW.

चन्द्रमुखी/ चन्द्र--मुखी f. a particular blood-vessel in the vulva Bhpr.

चन्द्रमुखी/ चन्द्र--मुखी f. a metre of 4x10 syllables

चन्द्रमुखी/ चन्द्र--मुखी f. N. of a सुरा-ङ्गनाSin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=चन्द्रमुखी&oldid=357662" इत्यस्माद् प्रतिप्राप्तम्