चान्द्रपुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रपुर¦ पु॰

१ पूर्व्वदेशस्थे देशभेदे

१ तद्देशवासिषु ब॰ व॰। स च देशः
“अथ पूर्व्वस्याम्” इत्युपक्रमे
“चान्द्रपुराःशूर्पकर्णाश्च” वृ॰ स॰

१४ अ॰ कूर्म्मविभागे उक्तः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चान्द्रपुर m. pl. the inhabitants of चन्द्रपुरVarBr2S. xiv , 5.

"https://sa.wiktionary.org/w/index.php?title=चान्द्रपुर&oldid=362340" इत्यस्माद् प्रतिप्राप्तम्