चित्राङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्राङ्गम्, क्ली, (चित्रं अङ्गं यस्मात् ।) हिङ्गुलम् । हरितालम् । इति राजनिर्घण्टः ॥

चित्राङ्गः, पुं, (चित्रमङ्गं यस्य ।) चित्रकः । रक्त- चित्रकः । सर्पः । इति राजनिर्घण्टः ॥ (यथास्य गुणाः । “चित्राङ्गो वातशमनो बृंहणो बलकृन्मतः । श्लेष्मलः कथितो वापि दुर्ज्जरो मेदवर्द्धकः ॥” इति हारीते प्रथमे स्थाने एकादशेऽध्याये ॥ धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महाभारते । १ । ११७ । ६ । “अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुन्तलः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्राङ्ग¦ पु॰

१ धृतराष्ट्रपुत्रभेदे।
“अयोबाहुर्महावाहुश्चित्राङ्गश्चित्रकुण्डलः” भा॰

११

७ अ॰ तत्पुत्रोक्तौ।

२ चित्राङ्गयुक्त-मात्रे त्रि॰।

३ रक्तचित्रके

४ सर्पभेदे

५ चित्रके (चिते)राजनि॰। चित्रमङ्गं यस्मात्।

६ हरिताले

७ मञ्जि-ष्ठायां

८ हिङ्गुले च न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्राङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गं) Painted, spotted, striped, (the body.) m. (-ङ्गः)
1. A kind of snake.
2. A plant, (Plumbago zeylanica.) n. (-ङ्गं)
1. Yellow orpiment.
2. Vermilion. f. (-ङ्गी)
1. Mader.
2. A worm, (Julus cornifex.) E. चित्र spotted or painted, &c. अङ्ग the body. धृतराष्ट्रपुत्रभेदे च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्राङ्ग/ चित्रा mfn. having a variegated body Buddh. L.

चित्राङ्ग/ चित्रा m. a kind of snake L.

चित्राङ्ग/ चित्रा m. Plumbago rosea L.

चित्राङ्ग/ चित्रा m. N. of a son of धृत-राष्ट्रMBh. i , 4545 PadmaP. iv , 55

चित्राङ्ग/ चित्रा m. of an antelope Pan5cat. Hit.

चित्राङ्ग/ चित्रा m. of a dog Pan5cat.

चित्राङ्ग/ चित्रा n. vermilion L.

चित्राङ्ग/ चित्रा n. yellow orpiment L.

चित्राङ्ग/ चित्रा n. Rubia munjista L.

चित्राङ्ग/ चित्रा n. N. of a courtesan Katha1s. cxxii , 68

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CITRĀṄGA I : (CITRĀṄGADA, ŚRUTĀNTAKA). One of the hundred sons of Dhṛtarāṣṭra. In the great battle Bhīmasena killed him. (Śloka 11, Chapter 26, Śalya Parva).


_______________________________
*2nd word in left half of page 185 (+offset) in original book.

CITRĀṄGA II : A warrior. In the Aśvamedhayajña performed by Śrī Rāma Śatrughna followed the sacri- ficial horse and Citrāṅga blocked them on their way. Śatrughna killed him. (Chapter 27, Pātāla Kāṇḍa, Padma Purāṇa).


_______________________________
*3rd word in left half of page 185 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चित्राङ्ग&oldid=429634" इत्यस्माद् प्रतिप्राप्तम्