चित्राङ्गद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्राङ्गदः, पुं, चन्द्रवंशीयराजविशेषः । स तु शान्तनुराजपुत्त्रः । विचित्रवीर्य्यभ्राता । (अयन्तु शान्तनुराजस्य स्वर्गगमनानन्तरं राज्यं लब्ध्वा ऐश्वर्य्यवीर्य्यमदेन शूरान् सर्व्वान् तृणवदमन्यत । अथ कदाचित् गन्धर्व्वराजचित्ररथः युद्धार्थमेन- मभ्ययात् । ततः कुरुक्षेत्रमध्ये प्रवृत्ते महति युद्धे समधिकमायाबलेनानेन गन्धर्व्वराजेन निहतोऽयं कौरवप्रवीरः । इत्येषा कथा महा- भारते । १ । १०१ । अध्याये द्रष्टव्या ॥) गन्धर्व्व- विशेषः । इति महाभारतम् ॥ (यथा, देवी- भागवते । १ । २० । २२ । “चित्राङ्गदस्तु गन्धर्व्वो दृष्ट्वा तं मार्गगं नृपम् । उत्तत्तारान्तिकं भूमेर्विमानवरमास्थितः ॥”) ब्रह्मपादजमसीशाख्यकायस्थस्य चित्रगुप्तादि- त्रितयान्तर्गतमूर्त्तविशेषः । स अधोलोकविवे- चकः । तस्याधोगमनकारणं यथा, -- “अधोगतस्य हेतुत्वं वगले ! शृणु कालिके ! । वगलेति मनुं प्राप्य विप्रः स्यामिति वाञ्छया ॥ तपश्चकार पञ्चाब्दं नान्यत् किञ्चिद्गृहीतवान् । फलमूलादिकं किञ्चित् सायमत्ति यथा मिलेत् ॥ विहाय विप्रस्य गुरोरपि पूजाञ्च पार्व्वति ! । जपेन्नित्यं हि वगलामन्यविप्रञ्च नेक्षयन् ॥ ज्ञात्वेति ब्राह्मणाः सर्व्वे ऊचुश्चित्राङ्गदं क्रुधा । वचो हि मधुरं किञ्चित् प्रियाद्भक्ताच्च सुन्दरि ! ॥ रे चित्राङ्गद ! अज्ञस्त्वं वत्स ! विप्रत्वमिच्छसि । कदाप्युपानन् मस्तस्थो नैवेति न हि बुध्यसे ॥ वत्स ! शीघ्रमधो गच्छ चिरं कुरु तपो मुदा ॥” चित्राङ्गदः शापं श्रुत्वा ब्राह्मणान् तुष्टाव ततो ब्राह्मणा लज्जिताः सन्तस्तमूचुः । “हे चित्राङ्गद ! हे तात वत्स ! त्वं नोत्सवः किल । दुश्चिन्तां कुरु मा तात भद्रं ते कथयाम भोः ॥ जनस्तपोबलेनैव सर्व्वं प्राप्नोत्यसंशयम् । नार्हतीशं विना तात ! ब्राह्मणो भवितुं किल ॥ इतीश्वराज्ञा वेदेऽस्ति प्रतिजानीहि तत्त्वतः । वरं प्राप्नोति देवत्वं ब्राह्मणत्वं कदापि न ॥ यथामरत्वमीशेन विना क्वापि न शासने । नोत्सवस्त्वमधो गच्छ सुखेन वगलां जप ॥ कलेर्द्दशसहस्राणि नागलोकेश्वरो भव । ततस्त्रिलोकनाथस्त्वमिन्द्रतुल्यो भविष्यसि ॥ राज्यं भुक्त्वान्ततो नैव पुनरावर्त्तनं तव । सदा वयं तव शिवं चिन्तयामो न भीं कुरु ॥ तात गच्छ सुखं भुङ्क्ष्व नागलोकेऽपि विस्तरात् । तत आनन्दमनसा गतश्चित्राङ्गदस्तलम् ॥” इत्याचारनिर्णयतन्त्रम् ॥ (स्त्रियां टाप् । मणिपुरेश्वरस्य चित्रवाह- नस्य कन्या । यथा, महाभारते । १ । २१६ । १५ । “तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्राङ्गद¦ पु॰ शान्तनोः सत्यवत्यां जाते पुत्रभेदे।
“भीष्मःखलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत्यामाहुर्गन्धकालीमिति तस्यां पूर्ब्बं कानीनो गर्भःपराशराद् द्वैपायनोऽभवत्। तस्यामेव शान्तनोरन्यौद्वौ पुत्रौ बभूवतुः। विचित्रवीर्य्यश्चित्राङ्गदश्च तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः विचित्र-वीर्य्यस्तु राजासीत्” भा॰ आ॰

९५ अ॰। ब्रह्मपादजचित्रगुप्तादित्रितयान्तर्गते अधोलोकविचारके

२ क्षत्रभेदे च। कायस्थभेदं चित्राङ्गदमुपक्रम्य
“कले-र्दश सहस्राणि नागलोकेश्वरोभव। ततस्त्रिलोकनाथस्त्वमिन्द्रतुल्योभविष्यसि” इति प्रति तं ब्राह्मणशापमुक्त्वा।
“तत आनन्दमनसा गतश्चित्राङ्गदस्तलम्” इत्युक्तम्आचार निर्णयतन्त्रे।

४ गन्धर्वभेदे। हरिवं॰

१०

८ अ॰दृश्यम्।

५ अप्सरोभेद स्त्री।
“अलम्बूषा घृताची च चित्राचित्राङ्गदा रुचिः” भा॰ आनु॰

१९

० । मणिपूरेश्वरचि-त्रवाहनस्य कन्यायाम्

३ अर्जुनकलत्रभेदे च स्त्री
“अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्। मणिपूरेश्वरंराजन्! धर्म्मज्ञं चित्रवाहनम्। तस्य चित्राङ्गदा नामदुहिता चारुदर्शना। तां ददर्श पुरे तस्मिन् विच-[Page2949-b+ 38] रन्तीं यदृच्छया। दृष्ट्वा च तां वरारोहां चकमे चैत्र-वाहिनीम्” भा॰ आ॰

१२

५ अ॰
“चित्राङ्गदा वरा-रोहानपराध्यति किञ्चन” भा॰ आश्व॰

८१ अ॰

चित्राङ्गद¦ सू स्त्री चित्राङ्गदं सूते सू--क्विप्

६ त॰। सत्य-वत्यां शान्तनुनृपकलत्रभेदे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्राङ्गद¦ m. (-दः)
1. A Prince, a brother of Bichitrabirya father of DHRITARASHTRA and PANDU, and son of SANTANU.
2. A judge and recorder in hell. E. चित्र अङ्ग body, and द who gives. शान्तनोः सत्यवत्यां जाते पुत्रभेदे |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्राङ्गद/ चित्रा mfn. decorated with variegated bracelets MBh. ii , 348

चित्राङ्गद/ चित्रा m. N. of a king of दशार्णMBh. xiv , 2471

चित्राङ्गद/ चित्रा m. of a son (of S3a1ntanu , i Hariv. ix , 22 , 20 ; of इन्द्र-सेनv.l. See. चन्द्रा-ङ्ग्)

चित्राङ्गद/ चित्रा m. of a गन्धर्व(person of the play दूताङ्गद)

चित्राङ्गद/ चित्रा m. of a विद्या-धरKatha1s. xxii , 136

चित्राङ्गद/ चित्रा m. of a divine recorder of men's deeds A1ca1ranirn2.

चित्राङ्गद/ चित्रा m. (= -गुप्त)the secretary of a man of rank W.

चित्राङ्गद/ चित्रा m. of a wife of अर्जुन(daughter of चित्र-वाहनand mother of बभ्रु-वाहन) , i , xiv

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CITRĀṄGADA I : (CITRĀṄGA). See under Cit- rāṅga I.


_______________________________
*4th word in left half of page 185 (+offset) in original book.

CITRĀṄGADA II : A son of the Mahārāja Śantanu. King Śantanu of the Candra dynasty had two wives, Gaṅgā and Satyavatī. Bhīṣma is the son born of Gaṅgā; of Satyavatī were born two sons, Citrāṅgada and Vici- travīrya. They were very brave and learned. After ruling his kingdom for a long period, living with Satya- vatī and the three children Śantanu passed away. Be- cause Bhīṣma dedicated himself to a life of unbroken chastity Citrāṅgada was crowned King. Once when he went to the forest for hunting he met with a gandharva of the same name. Both did not like the other to keep the same name and so a fight ensued. It was fought in Kurukṣetra and lasted for three years. In the end Citrāṅgada was killed. Bhīṣma felt very sorry and after asking Vicitravīrya to perform the funeral rites crowned him as King. (Devī Bhāgavata, Prathama Skandha).


_______________________________
*5th word in left half of page 185 (+offset) in original book.

CITRĀṄGADA III : A gandharva. See under Citrāṅ- gada II.


_______________________________
*6th word in left half of page 185 (+offset) in original book.

CITRĀṄGADA IV : One of the Kings who attended the svayaṁvara of Draupadī. He might have been the King of either Kaliṅga or Daśārṇa because both these states were then ruled by a Citrāṅgada, (Śloka 22, Chapter 185, Ādi Parva).


_______________________________
*7th word in left half of page 185 (+offset) in original book.

CITRĀṄGADA V : A king of Kaliṅga. Almost all the Kings of Bhārata attended a svayaṁvara once held at the palace of this King. (Śloka 2, Chapter 4, Śānti Parva).


_______________________________
*8th word in left half of page 185 (+offset) in original book.

CITRĀṄGADA VI : A king of Daśārṇa. He blocked the sacrificial horse sent out by Dharmaputra during the Aśvamedhayajña and Arjuna killed him. (Aśvamedha Parva, Chapter 83, Śloka 7).


_______________________________
*9th word in left half of page 185 (+offset) in original book.

CITRĀṄGADA VII : A deer. A character in the stories in the book ‘Pañcatantra Stories’ (See B-2 in Pañca- tantra).


_______________________________
*10th word in left half of page 185 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चित्राङ्गद&oldid=429635" इत्यस्माद् प्रतिप्राप्तम्