चिरञ्जीवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरञ्जीवी, [न्] पुं, (चिरं जीवतीति । जीव + णिनिः ।) विष्णुः । काकः । इति हेम- चन्द्रः । ४ । ३८८ ॥ जीवकवृक्षः । शाल्मलि- वृक्षः । इति राजनिर्घण्टः ॥ चिरजीविनि त्रि ॥

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CIRAÑJĪVĪ : The name of a crow, a character in the ‘Pañcatantra’. (See under Meghavarṇa).


_______________________________
*1st word in left half of page 183 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चिरञ्जीवी&oldid=429658" इत्यस्माद् प्रतिप्राप्तम्