जयपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयपालः, पुं, (जयं पालयतीति । पालि + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) विधिः । विष्णुः । भूपालः । इति शब्दरत्नावली ॥ वृक्ष- विशेषः । जमाल्गोटा इति भाषा । तत्- पर्य्यायः । सारकः २ रेचकः ३ तिन्तिडीफलम् ४ दन्तीबीजम् ५ मलद्रावि ६ र्बाजरेचनम् ७ कुम्भी- बीजम् ८ कुम्भिनीबीजम् ९ घण्टावीजम् १० घण्टिनीबीजम् ११ निकुम्भाख्यबीजम् १२ शोधनीबीजम् १३ चक्रदन्तीबीजम् १४ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । विरेचनत्वम् । दीपन वम् । कृमिकफामजठरामयनाशित्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयपाल¦ पु॰ जयं पालयति पालि--अण् उप॰ स॰।

१ विधौ

२ विष्णौ

३ भूपाले च शब्दच॰ (जमाल्गाटा)

४ स्वनाम-ख्याते वृक्षभेदे।
“जयपालः कटुः पाके उष्णश्चैव विरे-चनः। कृमिश्लष्मामजठरामयहृत् दीपनोमतः” राजनि॰। [Page3056-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयपाल¦ m. (-लः)
1. A name of BRAMHA.
2. VISHNU.
3. A king, a sover- eign; (it is also the appellation of several celebrated Hindu princes.)
4. A tree, (Croton tiglium.) E. जय victory, पाल who nourishes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयपाल/ जय--पाल m. " victory-keeper " , a king L.

जयपाल/ जय--पाल m. ब्रह्माL.

जयपाल/ जय--पाल m. विष्णुL.

जयपाल/ जय--पाल m. Croton Jamalgota Bhpr. v , 3 , 201

जयपाल/ जय--पाल m. N. of several kings.

"https://sa.wiktionary.org/w/index.php?title=जयपाल&oldid=379638" इत्यस्माद् प्रतिप्राप्तम्