जयसिंह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयसिंह¦ पु॰ जयपुराधीश्वरे जयसिंहकल्पद्रुमाख्यस्मृतिनि-बन्धकारके नृपभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जयसिंह/ जय--सिंह m. N. of a Kashmir king Ra1jat. viii

जयसिंह/ जय--सिंह m. of a man , v , 225

जयसिंह/ जय--सिंह m. of a son of राम-सिंह(1600 A.D.)

जयसिंह/ जय--सिंह m. of several other men

"https://sa.wiktionary.org/w/index.php?title=जयसिंह&oldid=379805" इत्यस्माद् प्रतिप्राप्तम्