तुन्दिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुन्दिलः, त्रि, (तुन्दं विशालमुदरमस्त्यस्येति । तुन्द + “तुन्दादिभ्य इलच्च ।” ५ । २ । ११७ । इतीलच् ।) विशालजठरो जनः । भु~डे इति भाषा ॥ तत्पर्य्यायः । पिचिण्डिलः २ बृहत्- कुक्षिः ३ तुन्दिकः ४ तुन्दिभः ५ तुन्दी ६ । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुन्दिल पुं।

स्थूलोदरः

समानार्थक:तुन्दिल,तुन्दिक,तुन्दिन्,बृहत्कुक्षि,पिचण्डिल

2।6।44।2।1

अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः। तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

तुन्दिल वि।

उन्नतनाभियुक्तपुरुषः

समानार्थक:वृद्धनाभि,तुन्दिल,तुन्दिभ

2।6।61।1।3

न्युब्जो भुग्ने रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ। किलासी सिध्मलोऽन्धोऽदृङ्मूर्च्छाले मूर्तमूर्च्छितौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुन्दिल¦ See तुण्डिल, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुन्दिल mfn. (117) id. S3a1n3khGr2. iv , 19 , 3 ( v.l. तुण्ड्) Ma1nGr2. ii , 10 Hcar. (also अ-neg. )

तुन्दिल mfn. = तुण्डिभL.

तुन्दिल m. गणे-शGal.

"https://sa.wiktionary.org/w/index.php?title=तुन्दिल&oldid=403733" इत्यस्माद् प्रतिप्राप्तम्